________________
९०
(७५) प्रकारे जातीयर (७६) कोऽण्वादेः (७७) जीर्ण - गोमूत्रा - ऽवदात
सुरा-यव-कृष्णाच्छाल्याच्छादन-सुरा-हिव्रीहि-तिले
(७८) भूतपूर्वे प्रट् (७९) गोष्ठादीनञ्
(८०) षष्ठ्या रूप्य -प्चरद् (८१) व्याश्रये तसुः (८२) रांगात् प्रतीकारे (८३) पर्यभे: सर्वोभये
(८४) आद्यादिभ्यः (८५) क्षेपा - ऽतिग्रहा
श्री सिद्धहेमचन्द्रशब्दानुशासने
sव्यथेष्वकर्तुस्तृतीयायाः
(८६) पाप - हीयमानेन
(८७) प्रतिना पञ्चम्याः
(८८) अहीय-रुहोऽपादाने (८९) किमद्वयादिसर्वाद्यवैपुल्य
बहोः पित् तस्
(९०) इतोऽतः कुतः
(९१) भवत्वायुष्मद्दीर्घायुर्देवानांप्रियैकार्थात्
(९२) त्रप् च
Jain Education International
(९३) क्व - कुत्रा - ऽत्रेह (९४) सप्तम्याः
(९५) किम् - यत् तत् सर्वैकाsन्यात् काले दा (९६) सदा ऽधुनेदानीं - तदानीमेतर्हि (९७) सद्यो ऽद्य परेद्यव्यह्नि (९८) पूर्वा - sपरा -ऽधरोत्तराऽन्याऽन्यतरेतरादेद्युस्
-
(९९) उभयाद् द्युस् च (१००) ऐषम: - परुतू- परारि वर्षे
(१०१) अनद्यतने हि:
(१०२) प्रकारे था (१०३) कथमित्थम्
(१०४) सङ्ख्याया धा
(१०५) विचाले च
(१०६) वैकाद् ध्यमञ् (१०७) द्वि-त्रेर्धमधौ वा (१०८) तद्वति घण् (१०९) वारे कृत्वस् (११०) द्वि- त्रि- चतुर: सुच् (१११) एकात् सकृच्चास्य (११२) बहोर्धाssसन्ने
For Private & Personal Use Only www.jainelibrary.org