SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ९० (७५) प्रकारे जातीयर (७६) कोऽण्वादेः (७७) जीर्ण - गोमूत्रा - ऽवदात सुरा-यव-कृष्णाच्छाल्याच्छादन-सुरा-हिव्रीहि-तिले (७८) भूतपूर्वे प्रट् (७९) गोष्ठादीनञ् (८०) षष्ठ्या रूप्य -प्चरद् (८१) व्याश्रये तसुः (८२) रांगात् प्रतीकारे (८३) पर्यभे: सर्वोभये (८४) आद्यादिभ्यः (८५) क्षेपा - ऽतिग्रहा श्री सिद्धहेमचन्द्रशब्दानुशासने sव्यथेष्वकर्तुस्तृतीयायाः (८६) पाप - हीयमानेन (८७) प्रतिना पञ्चम्याः (८८) अहीय-रुहोऽपादाने (८९) किमद्वयादिसर्वाद्यवैपुल्य बहोः पित् तस् (९०) इतोऽतः कुतः (९१) भवत्वायुष्मद्दीर्घायुर्देवानांप्रियैकार्थात् (९२) त्रप् च Jain Education International (९३) क्व - कुत्रा - ऽत्रेह (९४) सप्तम्याः (९५) किम् - यत् तत् सर्वैकाsन्यात् काले दा (९६) सदा ऽधुनेदानीं - तदानीमेतर्हि (९७) सद्यो ऽद्य परेद्यव्यह्नि (९८) पूर्वा - sपरा -ऽधरोत्तराऽन्याऽन्यतरेतरादेद्युस् - (९९) उभयाद् द्युस् च (१००) ऐषम: - परुतू- परारि वर्षे (१०१) अनद्यतने हि: (१०२) प्रकारे था (१०३) कथमित्थम् (१०४) सङ्ख्याया धा (१०५) विचाले च (१०६) वैकाद् ध्यमञ् (१०७) द्वि-त्रेर्धमधौ वा (१०८) तद्वति घण् (१०९) वारे कृत्वस् (११०) द्वि- त्रि- चतुर: सुच् (१११) एकात् सकृच्चास्य (११२) बहोर्धाssसन्ने For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy