________________
सप्तमाध्याये द्वितीयः पादः
(३२) लक्ष्म्या अनः (५३) गुणादिभ्यो यः (३३) प्रज्ञा-श्रद्धा-ऽर्चा-वृत्तेर्णः (५४) रूपात् प्रशस्ता-ऽऽहतात् (३४) ज्योत्स्नादिभ्योऽण् (५५) पूर्णमासोऽण (३५) सिकता-शर्करात् (५६) गोपूर्वादत इकण् (३६) इलश्च देशे
(५७) निष्कादेः शत-सहस्रात् (३७) धु-द्रोर्मः
(५८) एकादे: कर्मधारयात् (३८) काण्डा-ऽऽण्ड- (५९) सर्वादेरिन् भाण्डादीरः
(६०) प्राणिस्थादस्वाङ्गाद् (३९) कच्छ्वा डुरः
द्वन्द्व-रुग्-निन्द्यात् (४०) दन्तादुनतात्
(६१) वाता-ऽतीसार-पिशाचात् (४१) मेधा-रथानवेरः
कश्चान्तः (४२) कृपा-हृदयादालुः (६२) पूरणाद् वयसि (४३) केशाद् वः
(६३) सुखादेः (४४) मण्यादिभ्यः
(६४) मालाया: क्षेपे (४५) हीनात् स्वाङ्गादः (६५) धर्म-शील-वर्णान्तात् (४६) अभ्रादिभ्यः
(६६) बाहूर्वादेर्बलात् (४७) अस्-तपो-माया- (६७) मन्-मा-ऽजादे म्नि
मेधा-स्रजो विन् (६८) हस्त-दन्त-कराज्जातौ (४८) आमयाद् दीर्घश्च (६९) वर्णाद् ब्रह्मचारिणि (४९) स्वान्मिन्नीशे
(७०) पुष्करादेर्देशे (५०) गोः
(७१) सूक्त-साम्नोरीयः (५१) ऊर्जा विन्-वलावस् (७२) लुब् वाऽध्याया-ऽनुवाके चान्तः
(७३) विमुक्तादेरण (५२) तमिस्राऽर्णव-ज्योत्स्नाः (७४) घोषदादेरक:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org