SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ८८ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१९३) काल-हेतु-फलाद् रोगे ( १९४) प्रायोऽन्नमस्मिन नाम्नि ( १९५) कुल्माषादणू [ सप्तमाध्याये द्वितीयः पादः ] (१) तदस्याऽस्त्यस्मिन्निति मतुः (२) आ यातू (३) नावादेरिक: (४) शिखादिभ्य इन् (५) व्रीह्यादिभ्यस्तौ (६) अतोऽनेकस्वरात् (७) अशिरसोऽशीर्षश्च (८) अर्था - ऽर्थान्ताद् भावात् (९) व्रीह्यर्थ - तुन्दादेरिलश्च (१०) स्वाङ्गाद् विवृद्धात् ते (११) वृन्दादारकः (१९६) वटकादिन् ( १९७) साक्षाद् द्रष्टा (१२) शृङ्गात् (१३) फल - बर्हाच्चेन: (१४) मलादीमसश्च (१५) मरुत्-पर्वणस्त: (१६) वलि - वटि-तुण्डेर्भः (१७) ऊर्णा - ऽहं- शुभमो युस् - (१८) कं - शंभ्यां युस् - ति यस्तु-त-व-भम् (१९) बल - वात- दन्त ललाटादूलः (२०) प्राण्यङ्गादातो लः (२१) सिध्मादि - क्षुद्रजन्तु रुग्भ्यः (२२) प्रज्ञा - पर्णोदक - फेनाल्लेलौ (२३) काला-जटा-घाटात् क्षेपे (२४) वाच आला - ssटौ (२५) ग्मिन् (२६) मध्वादिभ्यो रः (२७) कृष्यादिभ्यो वलच् (२८) लोम-पिच्छादे: शेलम् (२९) नोऽङ्गादे: (३०) शाकी-पलाली- दर्द्रवा ह्रस्वश्व (३१) विष्वचो विषुश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy