________________
८८
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(१९३) काल-हेतु-फलाद् रोगे ( १९४) प्रायोऽन्नमस्मिन नाम्नि
( १९५) कुल्माषादणू
[ सप्तमाध्याये द्वितीयः पादः ]
(१) तदस्याऽस्त्यस्मिन्निति
मतुः
(२) आ यातू (३) नावादेरिक: (४) शिखादिभ्य इन्
(५) व्रीह्यादिभ्यस्तौ
(६) अतोऽनेकस्वरात्
(७) अशिरसोऽशीर्षश्च (८) अर्था - ऽर्थान्ताद् भावात् (९) व्रीह्यर्थ - तुन्दादेरिलश्च (१०) स्वाङ्गाद् विवृद्धात् ते
(११) वृन्दादारकः
(१९६) वटकादिन् ( १९७) साक्षाद् द्रष्टा
(१२) शृङ्गात् (१३) फल - बर्हाच्चेन:
(१४) मलादीमसश्च
(१५) मरुत्-पर्वणस्त: (१६) वलि - वटि-तुण्डेर्भः
(१७) ऊर्णा - ऽहं- शुभमो युस्
-
(१८) कं - शंभ्यां युस् - ति यस्तु-त-व-भम्
(१९) बल - वात- दन्त
ललाटादूलः
(२०) प्राण्यङ्गादातो लः (२१) सिध्मादि - क्षुद्रजन्तु
रुग्भ्यः
(२२) प्रज्ञा - पर्णोदक - फेनाल्लेलौ (२३) काला-जटा-घाटात् क्षेपे (२४) वाच आला - ssटौ (२५) ग्मिन्
(२६) मध्वादिभ्यो रः
(२७) कृष्यादिभ्यो वलच् (२८) लोम-पिच्छादे: शेलम्
(२९) नोऽङ्गादे:
(३०) शाकी-पलाली- दर्द्रवा
ह्रस्वश्व
(३१) विष्वचो विषुश्च
Jain Education International For Private & Personal Use Only www.jainelibrary.org