________________
सप्तमाध्याये प्रथमः पादः
शत- सहस्रे शति-शद्
दशान्ताया ड:
(१५५) सङ्ख्यापूरणे डट् ( १५६) विंशत्यादेर्वा तमट्
( १५७) शतादि - मासाऽर्द्धमास-संवत्सरात्
(१५८) षष्ट्यादेरसङ्ख्यादेः (१५९) नो मट्
(१६०) पितू तिथट् बहु-गणपूग- संघात्
(१६१) अतोरिथट्
(१६२) षट् - कति-कतिपयात्
थट्
(१६३) चतुरः (१६४) येयौ च लुक् च (१६५) द्वेस्तीय:
(१६६) त्रेस्तृ च
(१६७) पूर्वमनेन सादेश्चेन्
(१६८) इष्टादे:
(१६९ ) श्राद्धमद्यभुक्तमिकेनौ
(१७०) अनुपद्यन्वेष्टा (१७१) दाण्डाजिनिका
ssयः शूलिक- पार्श्वकम्
(१७२) क्षेत्रेऽन्यस्मिन् नाश्य
इयः
(१७३) छन्दोऽधीते श्रोत्रश्च
वा
(१७४) इन्द्रियम
(१७५) तेन वित्ते चञ्चु चणौ (१७६) पूरणाद् ग्रन्थस्यग्राहके को लुक् चाऽस्य
८७
(१७७) ग्रहणाद् वा (१७८) सस्याद् गुणात् परिजाते ( १७९) धन - हिरण्ये कामे (१८०) स्वाङ्गेषु सक्ते (१८१) उदरे विकणाद्यूने (१८२) अंश हारिणि
(१८३) तन्त्रादचिरोद्धृते (१८४) ब्राह्मणान्नाम्नि
(१८५) उष्णात्
(१८६) शीताच्च कारिणि
(१८७) अधेरारूढे (१८८) अनो: कमितरि
(१८९) अभेरीश्व वा (१९०) सोऽस्य मुख्यः ( १९१) शृङ्खलकः करभे (१९२) उदुत्सोरुन्मनसि
Jain Education International For Private & Personal Use Only www.jainelibrary.org