________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(१३६) तिलादिभ्य: स्नेहे
तैल:
(११८) शर्करादेरण (११९) अ: सपढ्याः (१२०) एकशालाया इक: (१२१) गोण्यादेश्वेकण् (१२२) कर्कलोहिताट्टीकण च (१२३) वेर्विस्तृते शाल-शङ्कटौ (१२४) कटः (१२५) सं-प्रोन्नेः संकीर्ण
प्रकाशा-ऽधिक-समीपे (१२६) अवात् कुटारश्चावनते (१२७) नासानति-तद्वतोष्टीट
नाट-भ्रटम् (१२८) नेरिन-पिट-काश्चिक्
चि-चिकश्चाऽस्य (१२९) बिड-बिरीसौ नीरन्ध्रे
(१३७) तत्र घटते कर्मणष्ठः (१३८) तदस्य सञ्जातं
___ तारकादिभ्य इत: (१३९) गर्भादप्राणिनि (१४०) प्रमाणान्मात्रट (१४१) हस्ति-पुरुषाद् वाऽण (१४२) वोर्ध्वं दघ्नट् द्वयसट् (१४३) मानादसंशये लुप् (१४४) द्विगो: संशये च (१४५) मात्रट (१४६) शन्-शद्-विंशते: (१४७) डिन् (१४८) इदं-किमोऽतुरिय
किय चास्य (१४९) यत्-तदेतदो डावादिः (१५०) यत्-तत्-किम:
सङ्ख्याया डतिर्वा (१५१) अवयवात् तयट (१५२) द्वि-त्रिभ्यामयट् वा (१५३) व्यादेर्गुणान्मूल्य
क्रेये मयट (१५४) अधिकं तत्सङ्ख्यमस्मिन्
सके
(१३०) क्लिन्नाल्लश्चक्षुषि चिल्-
पिल्-चुल चास्य (१३१) उपत्यका-ऽधित्यके (१३२) अवे: संघात-विस्तारे
___ कट-पटम् (१३३) पशुभ्य: स्थाने गोष्ठः (१३४) द्वित्वे गोयुगः (१३५) षट्त्वे षड्गवः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org