SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्याये प्रथमः पादः [ सप्तमाध्याये प्रथमः पादः ] (१) यः ( २ ) वहति रथ - युग - प्रासङ्गात् (३) धुरो यैयन् (४) वामाद्यादेरीन: (५) अश्चैकादेः (६) हल - सीरादिकणू (७) शकटादणू (८) विध्यत्यनन्येन (९) धनगणाल्लब्धरि (१०) णोऽनात् (११) हृद्य-पद्य तुल्य-मूल्यवश्य-पथ्य-वयस्य धेनुष्या-गार्हपत्य-जन्यधर्म्यम् - (१२) नौ- विषेण तार्य - वध्ये (१३) न्याया - sर्थादनपेते (१४) मत - मदस्य करणे (१५) तत्र साधौ (१६) पथ्यतिथि - वसतिस्वपतेरेयण् (१७) भक्ताण्णः (१८) पर्षदो ण्य - णौ Jain Education International (१९) सर्वजनाण्ण्येनत्रौ (२०) प्रतिजनादेरीनञ् (२१) कथादेरिकण् (२२) देवतान्तात् तदर्थे (२३) पाद्या- ऽर्ये (२४) ण्योऽतिथे: (२५) सादेश्वा तदः (२६) हलस्य कर्षे (२७) सीतया संग (२८) ईय: (२९) हविरन्नभेदा-ऽपूपादेर्यो वा (३०) उवर्ण-युगादेर्यः (३१) नाभेर्नभ् चादेहांशात् (३२) नू चोधसः (३३) शुनो वश्वोदूत् (३४) कम्बलान्नाम्नि (३५) तस्मै हिते (३६) न राजा - ssचार्य ८३ ब्राह्मण-वृष्णः (३७) प्राण्यङ्ग - रथ - तिल-यववृष-ब्रह्म-माषाद् यः For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy