________________
सप्तमाध्याये प्रथमः पादः
[ सप्तमाध्याये प्रथमः पादः ]
(१)
यः
( २ ) वहति रथ - युग - प्रासङ्गात्
(३) धुरो यैयन्
(४) वामाद्यादेरीन: (५) अश्चैकादेः
(६) हल - सीरादिकणू
(७) शकटादणू (८) विध्यत्यनन्येन (९) धनगणाल्लब्धरि (१०) णोऽनात्
(११) हृद्य-पद्य तुल्य-मूल्यवश्य-पथ्य-वयस्य
धेनुष्या-गार्हपत्य-जन्यधर्म्यम्
-
(१२) नौ- विषेण तार्य - वध्ये
(१३) न्याया - sर्थादनपेते
(१४) मत - मदस्य करणे (१५) तत्र साधौ
(१६) पथ्यतिथि - वसतिस्वपतेरेयण्
(१७) भक्ताण्णः (१८) पर्षदो ण्य - णौ
Jain Education International
(१९) सर्वजनाण्ण्येनत्रौ (२०) प्रतिजनादेरीनञ्
(२१) कथादेरिकण्
(२२) देवतान्तात् तदर्थे
(२३) पाद्या- ऽर्ये
(२४) ण्योऽतिथे:
(२५) सादेश्वा तदः
(२६) हलस्य कर्षे
(२७) सीतया संग
(२८) ईय:
(२९) हविरन्नभेदा-ऽपूपादेर्यो
वा
(३०) उवर्ण-युगादेर्यः (३१) नाभेर्नभ् चादेहांशात्
(३२) नू चोधसः
(३३) शुनो वश्वोदूत् (३४) कम्बलान्नाम्नि
(३५) तस्मै हिते
(३६) न राजा - ssचार्य
८३
ब्राह्मण-वृष्णः
(३७) प्राण्यङ्ग - रथ - तिल-यववृष-ब्रह्म-माषाद् यः
For Private & Personal Use Only www.jainelibrary.org