SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१६२) सम्भवदवहरतोश्च (१६३) पात्रा-ऽऽचिता ऽऽढकादीनो वा (१६४) द्विगोरीनेकटौ वा (१६५) कुलिजाद् वा लुप् च (१६६) वंशादेर्भाराद्धरद् वहदावहत्सु (१६७) द्रव्य-वस्नात् केकम् (१६८) सोऽस्य भृति-वनांशम् (१६९) मानम् (१७०) जीवितस्य सन् (१७१) सङ्ख्यायाः संघ-सूत्र पाठे (१७२) नाम्नि (१७३) विंशत्यादयः (१७४) नैंश-चात्वारिंशम् (१७५) पञ्चद्-दशद् वर्गे वा (१७६) स्तोमे डट (१७७) तमर्हति (१७८) दण्डादेर्य: (१७९) यज्ञादियः (१८०) पात्रात् तौ (१८१) दक्षिणा-कडङ्गर स्थालीबिलादीय-यौ (१८२) छेदादेर्नित्यम् (१८३) विरागाद् विरङ्गश्च (१८४) शीर्षच्छेदाद् यो वा (१८५) शालीन-कौपीना ऽऽविजीनम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy