SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्याये चतुर्थः पादः (१२७) दीर्घः (१४५) शताद् यः (१२८) आकालिकमिकश्चाद्यन्ते (१४६) शाणात् (१२९) त्रिंशद्-विंशतेर्ड- (१४७) द्वि-त्र्यादेा-ऽण् वा कोऽसंज्ञायामाऽर्हदर्थे । (१४८) पण-पाद-माषाद् यः (१३०) सङ्ख्या -डतेश्चाऽशत्- (१४९) खारी-काकणीभ्य: ति-ष्टे: क: कच् (१३१) शतात् केवलादत- (१५०) मूल्यैः क्रीते स्मिन् येको (१५१) तस्य वापे (१३२) वाऽतोरिकः (१५२) वात-पित्त-श्लेष्म(१३३) कार्षापणादिकट सन्निपाताच्छमन-कोपने प्रतिश्चास्य वा (१५३) हेतौ संयोगोत्पाते (१३४) अर्धात् पल-कंस- (१५४) पुत्राद् येयौ कर्षात् (१५५) द्विस्वर-ब्रह्मवर्चसाद् (१३५) कंसा-ऽर्धात् योऽसङ्ख्या-परिमाणा(१३६) सहस्र-शतमानादण् ऽश्वादे: (१३७) शूर्पाद् वाऽञ् (१५६) पृथिवी-सर्वभूमेरीश(१३८) वसनात् ज्ञातयोश्वाञ् (१३९) विंशतिकात् (१५७) लोक-सर्वलोकाज्ज्ञाते (१४०) द्विगोरीन: (१५८) तदत्राऽस्मै वा वृद्ध्याय(१४१) अनाम्न्यद्विः प्लुप् ___ लाभोपदा-शुल्कं देयम् (१४२) नवाऽण: (१५९) पूरणा-ऽर्धादिकः (१४३) सुवर्ण-कार्षापणात् (१६०) भागाद् येको (१४४) द्वि-त्रि-बहोर्निष्क- (१६१) तं पचति द्रोणाद् विस्तात् वाऽञ् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy