________________
षष्ठाध्याये चतुर्थः पादः
(१२७) दीर्घः
(१४५) शताद् यः (१२८) आकालिकमिकश्चाद्यन्ते (१४६) शाणात् (१२९) त्रिंशद्-विंशतेर्ड- (१४७) द्वि-त्र्यादेा-ऽण् वा
कोऽसंज्ञायामाऽर्हदर्थे । (१४८) पण-पाद-माषाद् यः (१३०) सङ्ख्या -डतेश्चाऽशत्- (१४९) खारी-काकणीभ्य: ति-ष्टे: क:
कच् (१३१) शतात् केवलादत- (१५०) मूल्यैः क्रीते स्मिन् येको
(१५१) तस्य वापे (१३२) वाऽतोरिकः (१५२) वात-पित्त-श्लेष्म(१३३) कार्षापणादिकट
सन्निपाताच्छमन-कोपने प्रतिश्चास्य वा (१५३) हेतौ संयोगोत्पाते (१३४) अर्धात् पल-कंस- (१५४) पुत्राद् येयौ कर्षात्
(१५५) द्विस्वर-ब्रह्मवर्चसाद् (१३५) कंसा-ऽर्धात्
योऽसङ्ख्या-परिमाणा(१३६) सहस्र-शतमानादण्
ऽश्वादे: (१३७) शूर्पाद् वाऽञ् (१५६) पृथिवी-सर्वभूमेरीश(१३८) वसनात्
ज्ञातयोश्वाञ् (१३९) विंशतिकात्
(१५७) लोक-सर्वलोकाज्ज्ञाते (१४०) द्विगोरीन:
(१५८) तदत्राऽस्मै वा वृद्ध्याय(१४१) अनाम्न्यद्विः प्लुप् ___ लाभोपदा-शुल्कं देयम् (१४२) नवाऽण:
(१५९) पूरणा-ऽर्धादिकः (१४३) सुवर्ण-कार्षापणात् (१६०) भागाद् येको (१४४) द्वि-त्रि-बहोर्निष्क- (१६१) तं पचति द्रोणाद् विस्तात्
वाऽञ्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org