________________
८०
वा
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(७२) भक्तौदनाद्वाऽणिकटू (७३) नवयज्ञादयोऽस्मिन् वर्तन्ते
(७४) तत्र नियुक्ते (७५) अगारान्तादिक: (७६) अदेश - कालादध्यायिनि
(७७) निकटादिषु वसति (७८) सतीर्थ्य:
(७९) प्रस्तार - संस्थान-तदन्तकठिनान्तेभ्यो व्यवहरति
(८०) संख्यादेश्चाऽऽर्हदूलुचः (८१) गोदानादीनां ब्रह्मचर्ये
(८२) चन्द्रायणं च चरति (८३) देवव्रतादीन् डिन् (८४) डकश्चाष्टाचत्वारिंशतं
वर्षाणाम्
(८५) चातुर्मास्यं तौ यलुक्
च
(८६) क्रोश - योजनपूर्वाच्छताद् योजनाच्चाऽभिगमा
(८७) तद् यात्येभ्यः
(८८) पथ इकट्
(८९) नित्यं ण: पन्थश्च
(९०) शङ्कत्तर- कान्तारा-ऽजवारि-स्थल- जङ्गलादेस्तेनाऽऽहृते च (९१) स्थलादेर्मधुक-मरिचेऽण् (९२) तुरायण पारायणं
यजमाना ऽधीयाने
(९३) संशयं प्राप्ते ज्ञेये (९४) तस्मै योगादेः शक्ते (९५) योग - कर्मभ्यां योकत्र (९६) यज्ञानां दक्षिणायाम् (९७) तेषु देये (९८) काले कार्ये च भववत् (९९) व्युष्टादिष्वण्
(१००) यथाकथाचाण्णः (१०१) तेन हस्ताद् यः (१०२) शोभमाने
(१०३) कर्म-वेषाद् यः (१०४) कालात् परिजय्य
लभ्य - कार्य- सुकरे (१०५) निर्वृत्ते
-
(१०६) तं भावि भूते (१०७) तस्मै भृता ऽधीष्टे च (१०८) षण्मासादवयसि ण्येकौ
( १०९) समाया ईनः
Jain Education International For Private & Personal Use Only www.jainelibrary.org