________________
८४
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(३८) अव्यजात् ध्यप् (३९) चरक - माणवादीनञ् (४०) भोगोत्तरपदाssत्मभ्यामीनः
--
(४१) पञ्च - सर्व विश्वाज्जनात् कर्मधारये
(४२) महत्-सर्वादिकण् (४३) सर्वाणो वा
(४४) परिणामिनि तदर्थे
(४५) चर्मण्यञ्
(४६) ऋषभोपानहाञ्ञ्यः
(४७) छदिर्बलेरेयण्
(४८) परिखाऽस्य स्यात्
(४९) अत्र च
(५०) तद्
(५१) तस्याऽर्हे क्रियायां वत्
(५२) स्यादेरिवे
(५३) तत्र
(५४) तस्य
(५५) भावे त्व- तल् (५६) प्राक् त्वादगडुलादेः (५७) नञ्तत्पुरुषादबुधादेः (५८) पृथ्वादेरिमन् वा (५९) वर्ण - दृढादिभ्यष्टयणू च
Jain Education International
वा
(६०) पति - राजान्त - गुणाङ्गराजादिभ्यः कर्मणि च
(६१) अर्हतस्तो न्त् च
(६२) सहायाद् वा
. (६३) सखि - वणिग् दूताद् यः (६४) स्तेनान्नलुक् च (६५) कपि ज्ञातेरेयण (६६) प्राणिजाति - वयोऽर्थादञ्
(६७) युवादेरण्
(६८) हायनान्तात्
(६९) वृवर्णाल्लघ्वादेः (७०) पुरुष-हृदयादसमासे
(७१) श्रोत्रियाद् यलुक् च
(७२) योपान्त्याद् गुरूपोत्तमाद
सुप्रख्यादकञ्
(७३) चोरादेः
(७४) द्वन्द्वाल्लित् (७५) गोत्र - चरणाच्छ्रलाघाऽत्याकार- प्राप्त्यवगमे
(७६) होत्राभ्य ईय:
(७७) ब्रह्मणस्त्व: (७८) शाकट - शाकिनी क्षेत्रे (७९) धान्येभ्य ईनञ्
For Private & Personal Use Only
www.jainelibrary.org