SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ८४ श्रीसिद्धहेमचन्द्रशब्दानुशासने (३८) अव्यजात् ध्यप् (३९) चरक - माणवादीनञ् (४०) भोगोत्तरपदाssत्मभ्यामीनः -- (४१) पञ्च - सर्व विश्वाज्जनात् कर्मधारये (४२) महत्-सर्वादिकण् (४३) सर्वाणो वा (४४) परिणामिनि तदर्थे (४५) चर्मण्यञ् (४६) ऋषभोपानहाञ्ञ्यः (४७) छदिर्बलेरेयण् (४८) परिखाऽस्य स्यात् (४९) अत्र च (५०) तद् (५१) तस्याऽर्हे क्रियायां वत् (५२) स्यादेरिवे (५३) तत्र (५४) तस्य (५५) भावे त्व- तल् (५६) प्राक् त्वादगडुलादेः (५७) नञ्तत्पुरुषादबुधादेः (५८) पृथ्वादेरिमन् वा (५९) वर्ण - दृढादिभ्यष्टयणू च Jain Education International वा (६०) पति - राजान्त - गुणाङ्गराजादिभ्यः कर्मणि च (६१) अर्हतस्तो न्त् च (६२) सहायाद् वा . (६३) सखि - वणिग् दूताद् यः (६४) स्तेनान्नलुक् च (६५) कपि ज्ञातेरेयण (६६) प्राणिजाति - वयोऽर्थादञ् (६७) युवादेरण् (६८) हायनान्तात् (६९) वृवर्णाल्लघ्वादेः (७०) पुरुष-हृदयादसमासे (७१) श्रोत्रियाद् यलुक् च (७२) योपान्त्याद् गुरूपोत्तमाद सुप्रख्यादकञ् (७३) चोरादेः (७४) द्वन्द्वाल्लित् (७५) गोत्र - चरणाच्छ्रलाघाऽत्याकार- प्राप्त्यवगमे (७६) होत्राभ्य ईय: (७७) ब्रह्मणस्त्व: (७८) शाकट - शाकिनी क्षेत्रे (७९) धान्येभ्य ईनञ् For Private & Personal Use Only www.jainelibrary.org
SR No.002758
Book TitleSiddhhemchandrashabdanushasanam
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year
Total Pages198
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy