________________
किञ्चिन्निवेदनम् ज्ञानसागर आचार्यो ज्ञानसागरसंनिभः । देववाणीविशेषज्ञः काव्य सिन्धुसुधांशुमान् ॥ १ ॥ आसोद्विद्वज्जनान्यो भूरामलेति नामभाक् । गद्यपद्यमयी काव्यरचना तस्य विश्रुता ॥ २ ॥ आद्रियते सदा प्राज्ञैर्भव्यभावविभूषितैः । जयोदयमहाकाव्यं रचितं तेन धीमता ॥ ३ ॥ महाकाव्यसमूहे यत्सत्यं चूडामणीयते । अप्रसिद्धपदोपेतं विदुषामप्यगोचरम् ॥ ४ ॥ स्वोपज्ञटीकया युक्तं चकारैतन्महामनाः । अष्टाविंशतिसर्गाढ्यं भव्यानुप्रासभासितम् ।। ५ ।। अलङ्कृतमलङ्कारैरुपमारूपकादिभिः । भ्राजितं यमकाद्यैश्च शब्दालंकारसंचयैः ॥ ६ ॥ कलापे काव्यरत्नानामद्वितीयं विराजते । आश्विनकृष्णपक्षस्य तृतीयायां जयातिथौ ।। ७ ।। लोकवाधिखनेत्राख्ये वैक्रमे शुभवत्सरे । संपादनमिदं जातं हिन्दीटीकासमाहितम् ॥ ८॥ विद्वांसः काव्यमर्मज्ञाः क्षमतां स्खलितं मम । यतोऽहमल्पबोधोऽस्मि प्रज्ञया परिवजितः ॥ ९ ॥ प्रार्थयामि बुधान्नम्रः शोधयन्तुतरामिदम् । गल्लीलालतनूजोऽहं जानक्युदरसंभवः ॥१०॥ दयाचन्द्रस्य शिष्योऽस्मि सागरग्रामवासिनः । पन्नालालोऽस्मि सन्नाम्ना बालश्चास्मि महाधिया ॥११॥ सागरग्रामवासोऽस्मि दासोऽस्मि विदुषां सदा । देवशास्त्रगुरुन् नित्यं प्रणमामि हितान्मुदा ।।१२।। विद्यासागर आचार्यो गुरुभक्तिपरायणः । हर्षप्रकर्षमेतेन लभतामन्तरात्मनि ।।१३।। दत्त्वाशिपं सदा मह्यमेतस्माद्भववारिधेः । विदधातुतरां तीर्णं सीदन्तं मातमहाचिरात् ।।१४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org