________________
१०९-११० ]
अष्टाविंशतितमः सर्गः
१२९३
चित्तषु स्वमयं चातुर्यभुवा आगस्तारेण दोषराहित्येन जटितं युक्तं ध्वनिशिवं जनयतु ॥ एतस्य जायेकान्तरितैरक्षरैः कविप्रशस्तिनः सरति । तद्यथा - जयपुरराज्ये राणावरीनगरे चतुर्भुजतनयभूरामरदिगम्बर कविरचितसुलोचनास्वयंवरनिबन्धनमिति ॥ १०८ ॥ लोकधराङ्कात्मक संगणिते विक्रमोक्त संवत्सरे हिते । श्रावणमासमिति प्रति याति पूर्णं निजपरहितैकजाति ॥ १०९ ॥
लोकेति — लोकाः, त्रयः धराः पृथिव्य : अष्टौ, अङ्का नव-आत्मा चेक इत्थमङ्कानां वामतो गतिरिति नियमात् परिवर्तिते १९८३ तमे हितकरे विक्रमसंवत्सरे श्रावणमासस्व पूर्णिमायां स्वपरहितकरोत्पत्तियुक्तमिदं काव्यं पूर्णतामगमत् ॥ १०९ ॥
श्रीमान् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामरोपाह्वयं वाणीभूषणर्वाणनं घृतवरी देवी च यं धीचयम् । तत्काव्यं लसतात् स्वयंविधिश्रीलोचनाया जयराजस्याभ्युदयं दधद् वसुदृगित्याख्यं च सर्ग जयत् ॥ ११० ॥
इस श्लोकके ज अक्षरसे लेकर बीच-बीचके एक अक्षरको छोड़ते हुए अक्षरोंसे कवि प्रशस्ति निकलती है । जैसे मूल प्रशस्ति संस्कृत टीकामें उद्धृत है । हिन्दी अनुवाद इस प्रकार है-जयपुर राज्यके राणावरी नगर में चतुर्भुजके पुत्र भूरामर दिगम्बर कविने यह सुलोचना स्वयंवर नामक काव्य ( अपरनाम जयोदय काव्य ) रचा है ||१०८ ||
अर्थ - १९८३ विक्रम सम्वत्सर में सावन सुदी पूर्णिमाके दिन यह स्वपर हितकारी काव्य पूर्ण हुआ ॥ १०९ ॥
Jain Education International
इत्थं ब्र० भूरामलशास्त्रिणा विरचिते सुलोचनास्वयंवरापरनामधेयजयोदय महाकाव्येऽष्टाविंशतितमः सर्गः समाप्तः ॥
शुभं भूयात् जैनं जयतु शासनम् ।
For Private & Personal Use Only
www.jainelibrary.org