________________
१२८४ जयोदय-महाकाव्यम्
[८१-८३ घटिकेत्यादि-इह समयः क्षण एव समयः सम्यग् विधिकरः, घटिका च अर्थस्य घटिका संगठनकर्ती, भास्करो दिनोदयकरः सूर्य एव भास्करः प्रतिभादायकः, परवाणिः संवत्सरः एव परवाणिः धर्माध्यक्षः औचित्यकर इति ॥८०॥
अजीजनत् कृति त्वेनां शेमुषी महिषीव मे ।
पालयन्तु पुनः पुण्या धात्रीकल्पा धियः सताम् ॥८॥ ____ अजीजनदित्यादि-मे शेमुषी बुद्धिः महिषीव पट्टराजीव या तु एनां कृति कविता अजीजनत् उत्पादयामास । पुनः सतां सज्जनानां धियो बुद्धयो याः पुण्या धात्रीकल्पास्ताः पवित्रा मातृतुल्याः ता एनां कृति पालयन्तु ॥८॥
कवितायाः कविः कर्ता रसिकः कोविदः पूनः ।
रमणी रमणीयत्वं पतिर्जानाति नो पिता ॥८२॥ . कविताया इत्यादि-कवि: कवितायाः कर्ता जनको भवति । रसिकश्च तवास्वादकश्च पुनः कोविदः बुद्धिमान् जनो भवति । यथा रमण्या: सुन्दर्याः रमणीयत्वं मनोहरत्वं पतिरेव जानाति नो पुनः पिता ॥८२॥
सालंकारा सुवर्णा च सरसा चानुगामिनी।
कामिनीव कृतिर्लोके कस्य नो कामसिद्धये ॥८३॥ सालंकारेत्यादि-अलंकारैः उपमादिभिः नपुराविभिर्वा शोभना वर्णा अक्षरा यस्याः सा सुवर्णा पक्षे प्रशस्तरूपवती, सरसा नवरसयुता, अनुगामिनी शास्त्रानुसारिणी पक्षे आज्ञा
अर्थ-इस जगत् अथवा काव्य रचनामें समय-क्षण ही समय है-कार्यकी विधिको करनेवाला है । घटिका-घड़ी ही अर्थ-कार्यकी घटिका-सम्पन्न करने वाली है, भास्कर-सूर्य ही भास्कर-प्रतिभाको करनेवाला है और परवाणिसंवत्सर ही परवाणि-धर्माध्यक्ष अथवा उचितता योग्य कार्यको करने वाला है।।८०॥ ___ अर्थ-पट्टरानीकी तरह मेरी बुद्धिने इस कृतिको जन्म दिया है। अब धायोंके समान सत्पुरुषोंकी बुद्धियाँ इसका पालन करें ।।८।। ___अर्थ-कवि कविताका कर्ता रचयिता होता है, पर उसका रसानुभव विद्वान् ही करता है। जैसे स्त्रीके सौन्दर्यको पति जानता है, पिता नहीं ॥८२॥
अर्थ-सालंकारा उपमा-रूपकादि अलंकारोंसे सहित (पक्षमें कटक-कुण्डलादि आभूषणोंसे सहित) सुवर्णा-प्रशस्त अक्षरोंसे सहित (पक्षमें सुरूपवती) सरसाशृङ्गारादि रसोंसे सहित (पक्षमें स्नेहवती) और अनुगामिनी-शास्त्रानुसारिणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org