________________
१२८२
जयोदय- महाकाव्यम्
कथाप्यवितथाजीयादात्मकल्याणकारिणी ।
परिक्लेशकरी वार्ता भूरिभिः क्रियते जनैः ॥७४॥
कथेत्यादि - कस्य आत्मनः थं मङ्गलं यत्र सा कथा, सा आत्मकल्याणकारिणी अत एव अवितथा सत्यरूपा सा जीयात्, किन्तु या वार्ता सा व्यर्थात एव परिक्लेशकरी, तु भूरिभिः जनैः सर्वसाधारणैरपि क्रियते ॥ ७४॥
गुरोरनुग्रहः सेतुः स हेतुर्मे तु प्रबन्धवारिधेः पारं गतो येनास्मि
गुरोरित्यादि - स्पष्टमिदम् ॥७५॥
जायते । हेलया ॥ ७५ ॥
Jain Education International
[ ७४-७७
प्रसादात् पूज्यपादानां शब्दार्णवमयं गतः ।
लघुप्रक्रिययाख्यातो यातु किं गुणनन्दिताम् ॥७६॥
प्रसादेत्यादि -- पूज्यपादानां गुरूणां पक्षे देवनन्दिनामाचार्याणां प्रसादात् शब्दार्णवं शब्दसमुद्रं तन्नामकं व्याकरणं वा गतः अयं प्रबन्धः स लघुप्रक्रियया स्वल्पविस्तारतया पक्षे तद्द्व्याकरणस्य लघुप्रक्रियया नामटीकया ख्यातः स गुणैः नन्दिः आनन्दो यत्र तां पक्ष गुणनन्दनाधारितां यातु प्राप्नोतु । किमिति प्रश्ने ॥ ७६ ॥
परीक्षामुखतां दधत् ।
इहोक्तवृत्तरत्नानां माणिक्यनन्दितामेतु योऽकलङ्कधियं गतः ॥७७॥ इहोक्तेत्यादि - इह अकलङ्कां निर्दोषां धियं गतः पक्षे अकलङ्कस्याचार्यस्य सिद्धान्तं
अर्थ - वह सत्यकथा जयवंत रहे, जो कि आत्माका कल्याण करने वाली होती है । क्लेशको उत्पन्न करने वाली वार्ता तो सर्वसाधारण अनेक जनों द्वाराकी जाती है, उसकी कोई प्रतिष्ठा नहीं है ||७४ ||
अर्थ -- गुरुका अनुग्रह एक पुल है। वह मेरे लिये हेतु स्वरूप है, क्योंकि जिसके द्वारा मैं अनायास ही प्रबन्धरूपी समुद्रके पारको प्राप्त कर सका हूँ || ७५ ॥
अर्थ - पूज्यपाद गुरुओं (पक्ष में देवनन्दि आचार्य) के प्रसादसे यह प्रबन्ध शब्दार्णव- शब्दों के सागर अथवा शब्दार्णव नामक व्याकरण शास्त्रको प्राप्त हुआ तथा लघु प्रक्रिया - स्वल्पविस्तारसे अथवा एतन्नामक टीकासे प्रसिद्ध वह व्याकरण ग्रन्थ गुणनन्दितां - गुणोंसे होनेवाले आनन्दसे युक्त अथवा गुणनन्दि नामको क्या प्राप्त हो ? अवश्य हो || ७६ ॥
अर्थ - जो अकलङ्कधियं गतः - निर्दोष बुद्धिको प्राप्त थे ( पक्ष में अकलङ्क आचार्य के सिद्धान्त के ज्ञाता थे) तथा जो इस जगत् में कहे गये वृत्तरत्नानां - छन्द
For Private & Personal Use Only
www.jainelibrary.org