________________
६३-६५ ]
अष्टाविंशतितमः सर्गः
सम्प्राप्तनिखिलग्रन्थविस्तरः ।
स निर्ग्रन्थोऽपि
गणितामाप
देवस्य
गणितातीत सद्गुणः ||६३ ॥
स निर्ग्रन्थ इत्यादि - निर्ग्रन्थः परिग्रहरहितोऽपि सन् सम्प्राप्तनिखिलग्रन्थविस्तरः सकलपरिग्रहवानिति विरोधः । तस्मात् निखिलानां ग्रन्थानां सूत्रकृताङ्गादीनां महाशास्त्राणां विस्तरं प्रणयनं कृतवानित्यर्थः । एवं गणिताया गणनायकत्वात् अतीतः रहितः सद्गुणो यस्य स देवस्य श्रीवृषभस्य नाम तीर्थंकरस्य गणितां गणधरत्वमापेति विरोधस्तस्माद् गणिताद् गणनातोऽतीता निःसंख्याताः सन्तः क्षमामार्दवादयो यस्य स -इत्यर्थः ॥ ६३ ॥
सुवयानवलोsप्यत्र न अलीकविप्रियोऽप्येष
दयानवलोsङ्गिनाम् । नालीकविप्रियः ॥६४॥
Jain Education International
रेजे
सुदयेत्यादि - सुदयायां प्रशस्तायामनुकम्पायां नवलो नवीनताधारको नित्यनवोसाहसहितोऽपि सन् न दयानवलोऽसाविति विरोधस्तस्मात् अङ्गिनां संसारिणां नवयानस्य नौकाया बलं सामथ्यं यस्मिन् स नदयानवलो भवसमुद्रतारक इत्यर्थः । अलीकस्य मिथ्याभाषणस्य विप्रियः परिहारकोऽपि सत्यवक्तापि सन् नालीकविप्रियः अलीकस्य विरोधी नासीदिति विरोधस्तस्मात् नालीकानां मूर्खाणां विप्रिय इति । 'नालीकः पिण्डजे प्यज्ञे' इति विश्वलोचने ॥ ६४॥
तपः श्रियाश्रितोऽप्येष निस्तृणोऽपि
१२७७
जगदातपवारणः ।
सदेवासीदमृताप्तिपरायणः ||६५ ||
अर्थ — वे जयकुमार निर्ग्रन्थ- परिग्रहसे रहित होकर भी सम्प्राप्तनिखिलग्रन्थविस्तर- समस्त परिग्रहों के विस्तारको प्राप्त थे, यह विरोध है । परिहार इस प्रकार है कि समस्त शास्त्रोंके विस्तारको प्राप्त थे । तथा गणितातीत सद्गुणःगणधर पदसे रहित समीचीन गुणोंसे युक्त होकर भी श्री वृषभदेवके गणितांगणधर पदको प्राप्त थे, यह विरोध है । परिहार इस प्रकार है कि गणनासे रहित समीचीन गुणोंसे सहित थे ||६३||
अर्थ – वे जयकुमार सुदयानवल:- प्रशस्त दयामें नवीनताके धारक होकर भी नदानवल:- प्रशस्त दयामें नवीनताके धारक नहीं थे, यह विरोध है । परिहार इस प्रकार है कि वे अङ्गिनां नदयानबल: - संसारी प्राणियोंके लिये नौकाकी सामर्थ्य सहित थे तथा अलोकविप्रिय - मिथ्याभाषणके विरोधी होकर भी नालीकविप्रियः - मिथ्याभाषणके विरोधी नहीं थे, यह विरोध है । परिहार यह है कि वे नालीकविप्रियः - मूर्खोके विरोधी थे ॥ ६४ ॥
For Private & Personal Use Only
www.jainelibrary.org