________________
६७] सप्तविंशतितमः सर्गः
१२४५ शब्देन तत्सुखमीदृशं भवतीति वक्तुमशक्यम् तथा समधिकं समभावस्य समुद्रस्वरूपं जग्मुः समापुर्येन च धर्मेणासौ जनिः वर्तमानं जन्म तथाऽऽयतिस्तरकालपरिस्थितिरपि पञ्चानामिन्द्रियाणामाय आजीवनं तस्य तः परिपालनं तस्य च्छित्तये विनाशाय किलेन्द्रियनिग्रहाय सकुशला कुशलसहिता दक्षा स्यात्, स धर्मस्तेन जयकुमारेण सिद्धये मुक्तये जन्ममरणहानयेऽजितोऽङ्गीकृतः । अस्य चक्रबन्धस्याग्राक्षरैः षष्ठाक्षरैश्च 'जय कुपतये सद्धर्मदेशना' किलेति निर्गच्छति ॥६६॥ श्रीमान श्रेष्ठिचतुर्भुजः स सुषुवे भूरामलोपाह्वयं
वाणीभूषणणिनं घृतवरी देवी च यं धीचयम् । काव्ये मजुतमेऽस्य विशतितमः सप्ताधिकोऽत्येति यः
सत्कर्तव्यकथोपदेशनपरो लक्ष्योऽपवर्गश्रियः ॥६७॥ श्रीमानित्यादि-मञ्जुतमेऽतिमनोहरे, अपवर्गश्रियः मोक्षलक्ष्म्या लक्ष्य इति । शेषं स्पष्टम् ॥६७॥ हुए थे और जिसके द्वारा वर्तमान जीवन तथा आगामी जीवन कुशलतासे युक्त होता है, उस उत्तम धर्मको जयकुमारने पञ्चेन्द्रियोंकी प्रवृत्तिका विधात करने एवं मुक्ति प्राप्त करनेके लिये हृदयसे स्वीकृत किया ॥६६॥ इति वाणीभूषणब्रह्मचारिभूरामलशास्त्रिविरचिते सुलोचनास्वयंवरापरनामधेयेजयोदयमहाकाव्ये सप्तविंशतितमः सर्गः समाप्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org