________________
१२४४ .
जयोदय- महाकाव्यम्
[ ६५-६६
कालफलवद्भवति । तत इतः परं केवलमपाकरणीयता परिहरणीयतैव भवतु । हे नृप ! धन्यं तु सदाचरणं यद्यपि कटुकं प्रतिभाति तावत्, किन्तु विपाके पटुकं मनोहरमेव तत आतुरतया कश्चिद् विपश्चिद्विज्ञो न पातु ं यातु किन्तु पिबत्वेव ॥ ६४ ॥ धर्मस्वरूपमिति सैव निशम्य सम्यङ् नर्मप्रसाधनकरं करणं नियम्य |
कर्मप्रणाशकरशासन कृधुरीणं
शक साधनतयाऽर्थितवान् प्रवीणः ॥ ६५ ॥
धर्मस्वरूपमित्यादि -प्रवीणो जयकुमार: सेष इत्युपर्युक्तप्रकारं कर्मणो दुरितस्य प्रणाशनकरं विध्वंसकर यच्छासनं सम्प्रेरणं कुर्वन्ति तेषु धुरीणं सर्वोपरि वर्तमानं धर्मस्य स्वरूपं निशम्य श्रुत्वा पुनर्नर्मणो विनोदस्य प्रसाधनकरं सम्पादकं करणं जात्यपेक्षयैकवचनं तेन करणानीन्द्रियाणि सम्यङ नियम्य शर्मणः स्त्रहितस्येकं प्रसिद्धं यत्साधनं कारणं तत्तयाऽर्थितवान् परिगृहीतवान् । अनुप्रासोऽलंकारः । सेव इत्यत्र स चैष इति पादपूर्तीविधिः ॥६५॥
जग्मुनिधुं तिसत्सुखं समधिकं निर्देशतातीतिपं
यस्मादुत्तमधर्मतः सुमनसस्ते शश्वबुद्धासितम् । कुज्ञानातिगमन्तिमं स मनसा तेनाजितः सिद्धये
येनासौ जनिरायतिः सकुशला पञ्चायतच्छित्तये ॥६६॥ जग्मुरित्यादि - ते प्रसिद्धा नाभेयादयः सुमनसः पवित्रचित्ता यस्मादुत्तमधर्मतः शश्वदुद्भासितमुत्पादानन्तरं सदावर्तमानकं कुज्ञानात्पराधीनाद् बोधावतिगं दूरवति तथान्तिमं सम्पन्नावस्थं निर्देशता वाच्यता तस्या अतीति पाति स्वीकरोतीति तत् केनापि
करणीयता त्याग बुद्धि हो । धर्माचरण यद्यपि कटुक - तत्कालमें दुःखप्रद जान पड़ता है, परन्तु विपाक-फलकाल में सुखद है । इसका पान करनेके लिये कौन ज्ञानी जीव उत्कण्ठापूर्वक न जावे, अर्थात् सभी जावें ||६४ ||
Jain Education International
अर्थ - आत्महितसाधनमें निपुण जयकुमारने इस प्रकार कर्म विध्वंसक शासन के करनेवालों में प्रमुख धर्मके स्वरूपको अच्छी तरह सुन कर तथा विनोदका साधन करनेवाली इन्द्रियोंको नियन्त्रित कर सुखका अद्वितीय साधन होनेसे दीक्षाको ग्रहण किया ॥ ६५ ॥
अर्थ - जिससे पवित्र चित्तवाले वे प्रसिद्ध महापुरुष समताके समुद्र, वचनागोचर, स्थायी, कुज्ञानसे रहित और अन्तिम - सर्वोत्कृष्ट निर्वाण सुखको प्राप्त
For Private & Personal Use Only
www.jainelibrary.org