________________
१६-१८] सप्तविंशतितमः सर्गः
१२२५ शिरो गुरोरध्रिधुरो रजोभिरुरः पुरः पाशुपरं सुशोभि । फूत्कारपूत्का खलु कर्णपालीत्यमृष्टदन्तस्य मुनेः प्रणाली ॥१६॥
शिर इत्यादि-न मष्टा बन्ता मज्जनाविभिरसंस्कृता यस्य तस्यामष्टवन्तस्य मुनेः पुनरेषा प्रणाली पद्धतिरस्ति खलु निश्चयेन तस्य शिरो मस्तकं तव गुरोराचार्यस्याघ्योश्चरणयोर्यापूरप्रभागस्तस्या रजोभिडुलिभिः सुष्टु शोभा यस्य तद् भवति । तव तस्योरो वक्षःस्थलं तच्च पुरः पाशुषु अग्रे समागतासु धूलिषु परं तल्लीनं तद्युक्तं भवति । कर्णपाली च श्रोत्रदेशो गुरोर्मन्त्रोच्चारणपूर्वको योऽसौ फूत्कारस्तेन पूत्का पूता पवित्रा भवतीति । अनुप्रासोऽलंकारः ॥१६॥ सारं सतारं लसवनहारं मजीरशिक्षानमयोपहारम् । मित्रैः पवित्रकतलेऽभिलाष्यं वृशा वशाङ्ग सुशां क्व लास्यम् ॥१७॥
सारमित्यादि-व नु तद् गृहस्थजनेनोपलभ्यं सुवृशां स्त्रीणां लास्यं नृत्यं यत्किल सारं रसभरितत्वाबावरणीयं, सतारं रलयोरभेदात्तालमानसहितं, लसति प्रस्फुरत्यङ्गहारो हस्ताविसंचारो यत्र तत्, दशाङ्गं नत्यशास्त्रोक्तैर्दशभिरङ्गः पूर्ण ततो दृशा चक्षुवाभिलष्यमवलोकनीयं तच्च मित्रः सहचरैः पवित्रकतले पुनीततमे कस्मिश्चिदेकस्थले - बलोकनीयमिति । अनुप्रासः ॥१७॥
शार्दूलसिंहाविपरम्पराणां भयकुराणां क्व वनेचराणाम् । स्फोरकारचीत्कारपरं तु नृत्यं हृत्कम्पकृत् धीरतयाधिकृत्यम् ॥१८॥
शालेत्यादि-पुनस्त्यागिनावलोकनीयं तत् किल शार्दूलश्च सिंहश्चादौ येषां भल्लूकप्रभूतिकरजीवानां ये परम्पराः पुत्रपौत्रावयस्तेषां भयंकराणां दर्शनमात्रेणेव भयो
अर्थ-दन्तमार्जनसे रहित मुनिका शिर आचार्य परमेष्ठीके चरणाग्रकी धूलिसे और वक्षःस्थल सामनेसे आयी हुई धूलिसे अत्यन्त सुशोभित होता है तथा कान गुरुके मन्त्रोच्चारण पूर्वक दी हुई फॅकसे पवित्र रहते हैं। मुनिकी यही प्रणाली-पद्धति है ॥१६॥ ____ अर्थ-गृहस्थ जनोंके द्वारा प्राप्त करने योग्य स्त्रियोंका वह नृत्य कहाँ ? जो रससे भरित होनेके कारण सारभूत है, तालसे सहित हैं, अङ्गहारों-हस्तादिके संचारोंसे सुशोभित है, नूपुरोंकी झनकार रूप उपहारसे सहित है, नाट्यशास्त्रमें कहे गये दस अङ्गोंसे सहित है तथा मित्रोंके साथ पवित्र-अद्वितीयसुन्दर रङ्गभूमिमें चक्षुके द्वारा दर्शनीय है ॥१७॥
अर्थ-और साधुओंके द्वारा दर्शनीय तेंदुए तथा सिंहादिकी परम्परा एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org