________________
८५-८६ ] द्वाविंशः सर्गः
१०४९ कलङ्करहितस्य यशसः प्रतिष्ठानाय स्थापनार्थ भवति । किञ्च, स देवागमस्य नाम स्तवनस्य संख्याता श्रीसमन्तभद्राचार्यः सा च विद्यानन्दस्य नामाचार्यस्य सत्कृतिरष्टसहस्रो नामटीका किलाकलङ्कस्य नामाचार्यस्य यशसः प्रतिष्ठानाय भवति यतो देवागमस्योपरि कृताया अष्टशतोनामटीकायाः प्रस्फुटीकरणार्थत्वादष्टसहल्या इति ॥८४॥
गद्यचिन्तामणिर्बाला धर्मशर्माधिराट् परम् ।
यशस्तिलकभावेनालङ्करोतु भुवस्तलम् ॥८५॥ गद्य त्यादि-बाला सुलोचना सा गद्यस्य वचनीयस्य चिन्तामणिरभीष्टवचनत्वात् तथा च गद्यचिन्तामणि म वादीभसिंहकृतं काव्यशास्त्रम् । अधिराट् राजा जयकुमारश्च धर्मतो धर्मे वा शर्म सुखं यस्य स धर्मशर्माभूत् परं केवलं न त्वन्यत्र दुराचारादौ तस्य शति । किञ्च धर्मशर्मापि हरिचन्द्रकविप्रणोतं काव्यशास्त्रम् । तयो योर्यशः सुलोचनाजयकुमारयोः कीतिस्तिलकभावेन भुवस्तलमलङ्करोतु भूषयतु । यशस्तिलकं च चम्पूकाव्यं सोमदेवाचार्यकृतं वर्तते ॥८५॥
कलापकं जयस्वान्तं रूपमालां सुलोचनाम् ।
संवदामि यतः शोभां जगतः संस्कृतस्य हि ॥८६॥ कलापकमित्यादि-जयस्य नाम कुमारस्य स्वान्तं चित्तं तत् कस्य सहजानन्दस्यालापकमाह्वानकरं संवदामि सुलोचनां च रूपस्य सौन्दर्यस्य मालां परम्परां संवदामि
वाली थी अथवा विद्यानन्द आचार्यको समोचोन रचना अष्टसहस्रीरूप थी। वह अष्ट सहस्री जिसका कि ज्ञान अकलङ्कस्य-निर्दोष यशकी प्रतिष्ठाके लिये होता है अथवा जिसका ज्ञान अकलङ्क नामक आचार्यके अष्टशती नामक ग्रन्थकी प्रतिष्ठा-स्पष्टीकरणके लिये आवश्यक है ।।८४॥ ___अर्थ-वह बाला सुलोचना गद्यचिन्तामणि-शब्दोंके लिये चिन्तामणिस्वरूप थी, अर्थात् अभीष्ट शब्दोंके उच्चारणमें निपुण थी अथवा गद्यचिन्तामणि नामक काव्यशास्त्र थी और राजा जयकुमार धर्मशर्मा-धर्मसे अथवा धर्ममें सुखका अनुभव करने वाले थे यद्वा धर्मशर्माभ्युदय-नामक काव्यशास्त्र थे। उन सुलोचना और जयकुमारका यश, तिलक रूपसे-श्रेष्ठ रूपसे पृथिवी तलको अलंकृत करता रहे यद्वा उनका युगल यशस्तिलकचम्पूके रूपमें पृथिवी तलको विभूषित करता रहे ।।८।। __ अर्थ-मैं जयकुमारके चित्तको कलापक-सहजानन्दका आह्वानकर्ता और सुलोचनाको रूपमाला-सौन्दर्यको परम्परा कहता हूँ। और उनसे सुसज्जित संसारको शोभा कहता हूँ। अथवा जयकुमारका चित्त कलापक-कलाप नामक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org