________________
४१-४३ ]
द्वाविंशः सर्गः
जगदुद्योतनाय सति दोपे सा भाषा भाति समीपे । नरशिरोमणिर्भुवि निष्पापः सापि सदाचरणे गुणमाप ॥ ४१ ॥
जगदुद्योतनायेत्यादि — जगतो विश्वमात्रस्योद्योतनाय तस्मिन् दीपे सति सा समीपे तपाइ भासा दीप्तिर्भाति स्म खलु । यदा भुवि निष्पापः पापरहितः स नराणां शिरोमणिबंभूव तदा सापि सदाचरणे सतामाचरणेऽथवा सर्वदा चरणे पदस्थाने गुणं प्रशंसा
माप ॥४१॥
अमरहृदो मृदुहारमणी या भवति स्म श्रमहा रमणीया ।
समय इवागाद्वारमणीयान् शरदोऽस्य सुधा वा रमणीया ॥ ४२ ॥ अमरहृद इत्यादि- या रमणीया मनोहरा सुलोचना मृदवः सुकोमला हारस्य मणयो यस्यास्सा मृदुहारमणी सती श्रमहा श्रमहत्र भवति स्मामरहृदो जयकुमारस्य, अमरं निर्मलं हृद् हृदयं यस्य यद्वामराणां हृदिव हृद्यस्य तस्य नरश्रेष्ठस्यास्य सुधा वा रमणीया रन्तु योग्याः शरदो वर्षाणि वाणोयान् समय इवारमगाद् जगाम खलु ॥४२॥ परमा परागवतोऽपि जयन्तं समधिगम्य समदृशा जयं तं । कुसुमलवाससमाश्रयमेषा परिदधतीह स्मरसविशेषा ॥४३॥
१०२७
परमेत्यादि- - एषा सुलोचना परा मा लक्ष्मीर्यस्यास्सा परमा परागतः पुष्परजसो जयन्तं तं जयं यद्वा परस्य मा परमा तस्यामपरागो रागराहित्यं ततो जयन्तं तं जयं किं वा रागतोऽपि जयन्तं तं जयं समवृशा समानेक्षणेन समधिगम्य परं यथा स्यात्तथाप जगाम ।
तो यह उनके समीप रहने वाली प्रभा थी और निष्कलंक थे तो वह भी सदाचरण - समीचीन आचरण थी ॥४ ॥
अर्थ - मानवोत्तम जयकुमार यदि जगत्को प्रकाशित करनेके लिये दीपक पृथिवीमें यदि वे निष्पापकरने में प्रशंसाको प्राप्त
अर्थ - जिसके हारके मणि अत्यन्त कोमल थे ऐसी वह मनोहर स्त्री सुलोचना निर्मल अथवा देवतुल्य हृदय वाले जयकुमारके श्रम - खेदको नष्ट करने वाली थी, तथा सुधा - अमृत के समान रमणीय - आनन्ददायिनी थी । इस प्रकार उन दोनोंके अनेक वर्ष अतिशय अल्प समयके समान निकल गये व्यतीत हो गये ॥४२॥
अर्थ - परला- उत्कृष्ट लक्ष्मीसे सहित इस सुलोचनाने तं जयं उस जयकुमारको प्राप्त किया था जो परागतो जयन्तं - पराग - पुष्पमकरन्दसे श्रेष्ठ थे अथवा अपरागतो जयन्तं-विराग भावसे श्रेष्ठ थे अथवा रागतो जयन्तं-राग
Jain Education International
For Private & Personal Use Only
t
www.jainelibrary.org