________________
जयोदय -महाकाव्यम्
[0
विलसद्धारेत्यादि - सा सुलोचना विलसन् हारो यत्र स विलसद्धारः, विलसद्धारौ च तो पयोधरौ स्तनौ तयोर्भावात्, सारसं कमलं तदतिशेते यत्तत् सारसातिशायि तथाभूतं च तत् सम्यग् यत् पदं च तेन कमलोपमचरणेन वा कृत्वा न्यस्य संकल्प्य दर्शकस्य राज्ञो जयकुमारस्य च नवधा मनोवचः कायैः कृतकारितानुमननैश्च परस्परं कृत्वा मुदं प्रसति सौभाग्यं च सहजेन हि आजुहाव मन्त्रयति स्म । तथा विलसन्ती धारा यस्य तावुक् पयोधरो मेघस्तस्य भावात्, रसातिशायिन्या जलातिशायिन्या वा सम्पदा सम्पत्त्या कृत्वा नवधान्यस्य नूतनस्य वार्जरादेः मुदं सौभाग्यं वा सहजेन हि आजुहाव राज्ञः स्वामिन इत्यर्थः । सा सुलोचना वर्षर्तुरभूदिति यावत् ॥ ६ ॥
१००८
शस्यवृत्तिमभिवीक्ष्य सदा वा चातक इव चकितस्तृष्णावान् । स च शरदमिवेनां भुवने तु सवपघनत्वममुष्या हेतुः ||७||
शस्यवृत्तिमित्यादिदस च जयकुमारो राजा शस्या प्रशंसनीया वृत्तिश्चेष्टा यस्यास्तामेतां सुलोचनामभिवीक्ष्य सदा वा सर्वदेव तृष्णावानभिलाषवान् भुवनेऽस्मिल्लोकेऽभूत्तत्रामुष्यास्सन्तश्च तेऽपघना अवयवा यस्यास्तस्या भावस्तत्त्वं सुन्दरावयवत्वमेव हेतुः । यथा शस्यानां धान्यानां वृत्तिः प्रवृत्तिर्यत्र तामेनां शरदं वर्षानन्तरभाविनीं दृष्ट्वा
अर्थ – विलसद्धारपयोधरभावात् - हारसे सुशोभित स्तनोंके सद्भावसे तथा सारसातिशायिसम्पदा - कमलोंको पराजित करने वाले सुन्दर चरणोंके द्वारा संकल्पकर सुलोचनासे मन-वचन-काय और कृत-कारित अनुमोदना रूप नो कोटियोंसे सहज ही राजा जयकुमारके हर्ष और सौभाग्यको आमन्त्रित किया था अथवा प्रकट किया था ।
अर्थान्तर — सुलोचनाने, जिससे धारा पड़ रही है, ऐसे पयोधर मेघका सद्भाव होने तथा जलकी अधिकता रूप सम्पदा - सम्पत्तिके द्वारा बाजरा आदि नवीन धान्यका हर्ष - सौभाग्य राजा जयकुमारके लिये सूचित किया था, अर्थात् वह वर्षा ऋतुके समान थी ||६ ॥
अर्थ - शस्यवृत्ति - प्रशंसनीय चेष्टासे युक्त (पक्ष में धान्योंके सद्भावसे सहित ) शरद् ऋतुके समान इस सुलोचनाको देखकर राजा जयकुमार लोकमें आश्चर्य चकित हो सदा चातककी तरह तृष्णावान् - पुनः पुनः देखनेकी इच्छासे सहित रहते थे । इस विषय में सुलोचनाका सदपघनत्व - सुन्दर अवयवोंका होना ही कारण था, अर्थात् उसके सुन्दर अवयव या शरीरको देखकर कभी तृप्त नहीं
होते थे ।
अर्थान्तर - सुलोचना क्या थी एक शरद् ऋतु थी, क्योंकि जिस प्रकार शरद् ऋतु शस्यवृत्ति - धान्योंकी प्रवृत्तिसे सहित होती है, उसी प्रकार सुलोचना भी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org