________________
८९ ]
विशतितमः सर्गः
भक्तानामनुकूल साधनकरं वीक्ष्यार्हतां संस्तवं
रङ्गत्तुङ्गतरङ्गभृद्धनवने पोतोपमं प्रीतिदम् । तस्मिस्तिग्मकरोदये च न इहास्त्वन्तस्तमोनाशनं
Jain Education International
नर्मारम्भकसारमद्भुत गुणं वन्दे सबङ्कं पुनः ॥ ८९ ॥
1
भक्तानामित्यादि - तस्मिन् पूर्वोक्ते तिग्मकरोवये सूर्योदये प्रभातवेलायामहंतां जिनेन्द्राणां संस्तवं स्तवनरूपमर्चनं वीक्ष्यावलोक्य, कथभूतं संस्तवम् ? भक्तानां भक्तिकराणामनुकूलसाधनकरमुचितसाधन संयोजकम्, पुनश्च रङ्गतस्तुङ्गान् तरङ्गान् बिर्भात तथाभूतं यद्धनं गभीरं वनं जलं तत्र पोतोपमं जलयानतुल्यम्, किञ्च प्रीतिदं हर्षप्रदं तं वीक्ष्येह लोके नोऽस्माकमन्तस्तमसो मानसाज्ञानतिमिरस्य नाशनमस्तु भवतु । पुनः नर्मारम्भकसारम् अद्भुता विस्मयकरा अनन्तज्ञानादयो गुणा यस्य तम्, सतां सत्पुरुषाणा-मङ्कमाभूषणस्वरूपमर्हन्तं वन्दे । अथ च यस्मिन् प्रभातवर्णनानन्तरं जयकुमारकृतगणघरवलयार्चनवर्णनं वर्तते, यस्मिश्च जयकुमारोपरि सघनजलोपद्रव स्तत्प्रतिकारश्च वर्णितः, यस्मिन् वनक्रीडाजलक्रीडादीनां नर्मणां सुन्दरवर्णनं विद्यते, यस्मिश्च माधुर्योजः प्रसादादिगुणा: प्रस्फुटिताः सन्ति, यस्मिश्च प्रशस्ताः कोमलकान्तपदावलीभूषिता अङ्काः सर्गाः सन्ति, तं जयोदयं वन्दे प्रस्तौमि ॥ ८९ ॥
( भरतवन्दनश्चक्रबन्धः )
अर्थ - जो भक्तजनों के लिये अनुकूल साधन जुटाने वाला है, उछलती हुई ऊँची लहरोंसे युक्त अगाध जलमें जलयानके समान है तथा प्रीतिको उत्पन्न करने वाला है, ऐसे अर्हन्त भगवान् के स्तवनको देखकर सूर्योदयके तुल्य उस अर्हत्स्तव के रहते हुए मेरे अन्तस्तिमिर - मानसिक अन्धकारका नाश हो । अद्भुत गुणोंसे युक्त तथा सत्पुरुषोंके आभूषण स्वरूप उन अर्हन्त भगवान्को पुनः नमस्कार करता हूँ । यहाँ शब्दविन्यासकी महिमासे एक अर्थ यह भी ध्वनित होता है कि जिसमें प्रभात तथा सूर्योदय वर्णनके प्रसङ्ग में जयकुमारके द्वारा गणधर वलय के रूपमें अर्हन्त भगवान् का स्तवन किया गया है, जिसमें गजारूढ हो गङ्गा में विहार करते समय जयकुमार पर चण्डिका देवीके द्वारा भयंकर जलोपद्रव और गङ्गा देवीके द्वारा किये हुए प्रतीकारका वर्णन है, जिसमें सूर्योदय और उपलक्षणसे चन्द्रोदय तथा रात्रि आदिका सुन्दर निरूपण है, जिसमें वनक्रीड़ा, जलक्रीड़ा तथा अन्य क्रीड़ाओंका प्रसङ्गोपात्त वर्णन है, जो श्लेष, प्रसाद तथा माधुर्यं आदि गुणोंसे विभूषित है, एवं समीचीन अङ्कों-सर्गोंसे सहित है, ऐसे जयोदय काव्यको मैं प्रस्तुत करता हूँ ॥ ८९ ॥
९६७
For Private & Personal Use Only
www.jainelibrary.org