________________
विशतितमः सर्गः
हषितेऽवनिपतावनुभावाद् बान्धवागमनतोऽत्र तदा वा । आसनोपकरणव्यपदेशादुल्ललास
हर्षित इत्यादि - बान्धवस्येष्टस्य जयकुमारस्यागमनं ततोऽवनिपतौ चक्रवर्तिनि हर्षिते सत्यत्र सभायां तदासनोपकरणस्य केनापि परिचारकेण समर्पितस्य व्यपदेशात् प्रकाराद्वावनिरप्येषानुभावात्प्रभावाद्धेतोः सहसैवोल्ललास प्रफुल्लतामवापेति ॥ १६ ॥
तदासनं तत्र तदासमन्वाश्रितं श्रितस्फाति जयस्य तन्वा । दशापि संस्पर्द्धन संस्पृशापि श्रीपादपीठं महनीयमापि ॥ १७ ॥
१६-१८ ]
९३७
तदासनमित्यादि- -तत्र सभायां जयतन्वा शरीरविभूत्याश्रिता स्फातिः प्रसन्नतेति यया स्यातया तदुपर्युक्तमासनं तदा समर्पणावसर एवं समन्वाश्रितमलङ्कृतम् । अपि च, संस्पर्द्धन संस्पृशा स्पर्द्धन कारिण्या तस्य जयस्य दृशापि तावदेव महनीयं समस्तप्रजावर्गेणाराधनीयं श्रीपादपीठं भरतभूपालालङ्कृतं सिंहासनमापि प्राप्तं शरीरेण जय आसने समुपविष्टः, किन्तु दृशा चक्रवर्तिनमेव पश्यन्नास्त इति यावत् ॥ १७॥
दृग्भ्रभरी विनिवृत्त्येतरतो जयमुखकमलेऽतिष्ठत्क्रमतः । रसितुमतिथिसत्करणफलं वाक्पक्षिणी च नृपतेरविलम्बात् ॥ १८॥
दृगित्यादि - नृपतेश्चक्रवर्तिनो दृग् दृष्टिरेव भ्रमरी सा तदेतरतः प्रदेशाद्विनिवृत्य जयस्य मुखमेव कमलं तस्मिन् अतिष्ठत् यावदेतत्क्रमतः प्रसङ्गप्राप्तादवसरतस्तस्य चक्र
सहसा वनिरेषा ॥ १६॥
अर्थ - उस समय इष्टजनके समागमसे भरत महाराजके प्रमुदित होनेपर परिचारक के द्वारा प्रदत्त आसनरूप उपकरणके व्याजसे यह पृथिवी भी प्रभाववश सहसा उल्लसित हो उठी ॥ १६ ॥
अर्थ – उस समय सभामें परिचारक द्वारा प्रदत्त वह सुविस्तृत आसन जयकुमारके शरीर से अधिष्ठित हुआ और जयकुमारकी ईर्ष्यालु दृष्टिने भी सभ्य जनों के द्वारा आराधनीय चक्रवर्तीका सिंहासन प्राप्त किया ।
भावार्थ - जयकुमारकी दृष्टिको इस बातकी ईर्ष्या हुई कि इनके शरीरने तो आसन प्राप्त कर लिया, पर मैं बिना आसनके ही रह गई । इस ईर्ष्या के कारण ही मानों उसने चक्रवर्तीका आसन प्राप्त किया शरीर से तो सुविस्तृत आसन पर बैठे थे, पर उनकी ही लग रही थी || १७॥
।
Jain Education International
तात्पर्य यह है कि जयकुमार दृष्टि चक्रवर्तीकी ओर
अर्थ - महाराज भरतको दृष्टिरूपी भ्रमरी अन्य स्थानोंसे हटकर क्रमसे जयकुमारके मुखरूपी कमल पर जा बैठी और वाणी अतिथिसत्काररूप
For Private & Personal Use Only
www.jainelibrary.org