________________
जयोदय- महाकाव्यम्
[ ७७-८२
जल्लोस हिपत्ताणं च णमो विष्टम्भादिनिवारणक्रमः । णमो विडोसहिपत्ताणंच गजमारीनाशनं समञ्चत् ॥७७॥ जल्लोसहीत्यादि - ' णमो जल्लोसहिपत्ताणं' इत्ययं मन्त्रो विष्टम्भो नाम निबन्ध आदिर्येषां वातशूलापस्मारराजभयदुर्भिक्षसदृशा उपद्रवास्तेषां निवारणस्य क्रमोऽस्ति । तथा ' णमो विडोसहिपत्ताणं' इदं च गजानां मारी नामापमृत्युस्तस्य नाशनं समचत् प्रवर्तते ॥७७॥
९२२
ओं सव्वोसहिपत्ताणं णमो स्यादुपसर्गहृत् । णमो मणवलीणं चापस्मारपरिहारभृत् ॥७८॥
मोमित्यादि - ' णमो सव्वोसहिपत्ताणं' एतत्पवमुपसर्गहृत् स्याद् दुर्जनादिकृतानामुपद्रवाणां निवारणाय भवेत् । तथा 'णमो मणवलीणं' इदं पदमपस्मारस्य नाम मृग्युन्मादेर्मनोविकारस्य परिहारभृद् भवति ॥७८॥
णमो वचबलीणं यदजमारीनिवारणम् । णमो कायबलीणं च गोरोगस्यापकारणम् ॥७९॥ णमो खोरसवोणं तु गण्डमालाविदारणम् । णमो सप्पिसवीणं चैकाहिकादिरुगक्षणम् ॥८०॥ णमो महुरसवीणं सर्वाधिव्याधिनाशनम् । णमो अमिय सव्वीणमापत्तेरनिबन्धनम् ॥८१॥ तथैव णमो अक्खीणमहाणासाणमित्यवः । श्रीसमाकर्षणार्थाय प्रयोक्तव्यं शरीरिभिः ॥८२॥
अर्थ - णमो जल्लोसहिपत्ताणं - जल्लोषधि ऋद्धिके धारक मुनियोंको नमस्कार हो, यह मन्त्र वात, शूल, अपस्मार, राजभय तथा दुर्भिक्ष के समान उपद्रवोंका निवारण करने वाला है । तथा णमो विडोसहिपत्ताणं - विडौषधि ऋद्धिको प्राप्त मुनियोंको नमस्कार हो, यह मन्त्र हाथियोंकी अपमृत्युको नष्ट करने वाला है ||७७॥
अर्थ -- णमो सव्वोसहिपत्ताणं - सर्वोषधि नामक ऋद्धिको प्राप्त मुनियोंको नमस्कार हो, यह पद दुर्जनादिकृत उपद्रवोंको नष्ट करनेवाला है । तथा णमो मणवलीयं - मनोबल ऋद्धिके धारक मुनियोंको नमस्कार हो, यह मन्त्र अपस्मार, अर्थात् मिरगी तथा उन्माद आदि मनोविकारोंको नष्ट करनेवाला है ॥७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org