________________
९२० जयोदय-महाकाव्यम्
[७१-७४ कृतचेतसो भवन्ति तथा दुर्ग्रहान् भूतादिकान् प्रतिकुर्वन्ति निवारयन्ति यत्स्मरणाद् दुर्ग्रहबाधा विनश्यति तेभ्योऽपि ‘णमो आगासगामिण' गगनगामिताप्यनेन भवतीति ।।७०॥
णमो आसीविसाणं च ये विद्वेषणसंहृतः।
णमो दिट्ठिविसाणं वा विषसंहरणार्थतः ।।७१॥ णमो इत्यादि-णमो आसीविसाणं, इदं विद्वषनाशनार्थम् । तथा णमो विठिविसाणं' इदं च स्थावरजङ्गमविषपरिहरणार्थं भवतीति ॥ ७१॥
णमो उग्गनवाणं तु वचः स्तम्भप्रतीतये।
णमो वित्ततवाणं यत् सेनास्तम्भनहेतवे ॥७२॥ णमो इत्यादि-णमो उग्गतवाणं इति पदं वचःस्तम्भनकरणार्थम् । अथ णमो दित्ततवाणं परमिदं सेनास्तम्भनार्थ पठ्यते । आदित्यवारे मध्याह्नसमयै जपितव्यम् ॥ ७२ ॥
णमो तत्ततवाणं वे वह्निबाधानिवृत्तये । णमो महातवाणं तु जलस्तम्भनवृत्तये ॥७३॥ णमो घोरतवाणं च यन्मुखरोगादिहृत् पदम् । णमो घोरगुणाणं स्यात् सिंहादिभयवारणम् ।।७४।।
दुष्टग्रह-भूतादिको बाधा नष्ट होती है। तथा णमो आगासगामीणं-आकाशगामी मुनियोंको नमस्कार हो । इस मन्त्रसे आकाशमें गमन होता है ।। ७० ।।
अर्थ-जमो मासीविसाणं-जो विद्वेषको दूर करने वाले हैं, उन आशीविष ऋद्धिके धारक मुनियोंको नमस्कार हो। यह मन्त्र विद्वेषको नष्ट करनेवाला है। तथा गमो विठिविसाणं-जो दृष्टिमात्रसे विषको नष्ट करने वाले हैं, उन मुनियोंको मेरा नमस्कार हो। इस मन्त्रसे जंगम तथा स्थावर जीवोंके विषकी बाधा दूर होती है ।। ७१ ।।
अर्थ-पमो उग्गतवाणं-उग्रतपके धारक मुनियोंको नमस्कार हो, यह मन्त्र दूसरोंके वचन कीलनेके लिये प्रयुक्त होता है। णमो दित्ततवाणं--दीप्त तपके धारक मुनियोंको नमस्कार हो, यह मन्त्र शत्रुको सेनाके कीलनेमें प्रयुक्त होता है ॥ ७२ ॥ ____ अर्थ-णमो तत्ततवाणं-तप्ततप ऋद्धिके धारक मुनियोंको नमस्कार हो, यह मन्त्र अग्निबाधाकी निवृत्तिके लिये पढ़ा जाता है। णमो महातवाणं-महातपके धारक मुनियोंको नमस्कार हो, यह मन्त्र जलस्तम्भन करने वाला है,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org