________________
२१८
जयोदय- महाकाव्यम्
[ ६५-६७
णमो
बोहियबुद्धीणं
परमार्थैकतानतः ।
णमो उजुमदीणं च प्रगुणप्रश्रयोऽस्वतः ॥ ६५ ॥
णमो इत्यादि - परमार्थः परोपकारविचारोऽथवा परमार्थो धर्माचारस्तत्रैकः प्रधानस्तानो मनोविकल्पस्ततः 'णमो बोहियबुद्धीणं', 'ओं ह्रीँ अहं णमो बोहियबुद्धीणं इत्यादिना हस्तिमदादिहरणं भवति । ' णमो उजुयदीणं' अतः प्रगुणानामुत्तमानां गुणानां प्रश्रयः समाश्रयो यद्वा प्रगुणेषु महापुरुषेषु प्रश्रयः प्रेमभावो भवति शान्तिकरः ॥ ६५ ॥
सर्वत्र णमो विउलमदीणं मनः सम्भवेत्तरामरीणम् ।
येन श्रुतसंग्रहे प्रवीणं पापाचारादपि प्रहीणम् ।। ६६ ।। सर्वत्रेत्यादि - णमो विउलमदोणं सर्वत्र विद्यमानेभ्यो विपुलमतिज्ञानिभ्यो नमः । येन सर्वत्रापि मनश्चित्तमरीणमहीनं सम्भवेत्तराम् । कीदृशं मनः ! पापाचारात्प्रहीणं रहितमपि पुनः श्रुतस्य संग्रहे प्रवीणं चतुरमिति यावत् ॥ ६६ ॥
ओं णमो वसपुव्वीणं सद्भद्यो विद्यानुवादतः । णमो चोदसपुव्वीणं श्रुतज्ञानेन सम्भृतः ॥६७॥ ओमित्यादि - ओं णमो दसपुव्वीणं दशपूविभ्योऽभिन्नज्ञानिभ्यो नमः । कीदृग्भ्यस्तेभ्य इति चेत् ? विद्यानुवादतोऽपि विद्यानुवावस्य पूर्वस्य परिज्ञानाद्विद्यानां रोहिण्या
अर्थ - परमार्थ - परोपकार यद्वा धर्माचारमें प्रमुख रूपसे मन लगानेके कारण बोधित बुद्धि ऋद्धि प्राप्त होती है। इस ऋद्धिके धारी मुनियोंको नमस्कार हो । 'ओ ह्रीं' अहं णमो बोहियबुद्धीणं' इत्यादि मन्त्र के जापसे हाथियों आदिका मद दूर होता है । 'णमो उजुमदीणं' ऋजुमति मन:पर्यय ज्ञानके धारक मुनिराजोंको नमस्कार हो, इस मन्त्रके प्रभावसे मनुष्य प्रकृष्ट श्रेष्ठ गुणोंका आश्रय होता है, अथवा प्रकृष्ट गुणोंसे युक्त महापुरुषोंसे शान्ति करने वाला प्रेमभाव होता है || ३५॥
Jain Education International
अर्थ – सर्वत्र विद्यमान विपुलमति मनपर्यय ज्ञानके धारक मुनियोंको नमस्कार हो । इस मन्त्रके जापसे मन अत्यन्त उत्कृष्ट, श्रुतसंग्रहमें निपुण तथा पापाचारसे रहित होता है ॥ ६६ ॥
अर्थ - दश पूर्वके पाठी उन मुनिराजोंको नमस्कार हो, जो विद्यानुवादसे रुद्रके समान व्रतोंसे च्युत न हों तथा चौदह पूर्वके ज्ञाता उन महामुनियों को नमस्कार हो, जो पूर्ण श्रुतज्ञानसे परिपूर्ण हैं |
For Private & Personal Use Only
www.jainelibrary.org