________________
८५-८६ ] षोडशः सर्गः
७८७ र्यस्य तस्य चन्द्रमसः मधुरा मनोहरा चासौ कला चेति मधुरकला, सुन्दरीः कामिनीःसुन्दरैः कामिभिः सह सद्यो झटिति कलयितु मेललितु आप्ता प्रतिभाचातुरी यया तथाभूता बुद्धिमतीत्यर्थः । आलिरिव सखीव अनुसम्-सम्यक्प्रकारेण बभौ शुशुभे । गृहाम्बरे चकासती चान्द्रों कलां दृष्ट्वा स्त्रियः पुरुषः सह 'संगन्तुमातुरा बभूवुरित्यर्थः ॥४४॥
रतिषु पाटवमासवोऽलमलं विधातुमभूत् पुनः । नतनोः सुखानुमतेः परं लालसकरः पठावनः ॥८५॥ टोका-आसवो मद्य रतिषु सुरतेषु पाटवं दाक्ष्यं विधातुकतुम् अलमलम् अतिशयेन समर्थोऽभूत् । पुनः भूयः न विद्यते तनुर्यस्य स नतनुस्तस्य कामस्य सुखानुमतेः सुखसंवेदनस्य परं लालसकरः इच्छावर्धकः पठावनः पौनःपुन्यप्रवर्तकश्च बभूव ।।८५।।
श्रीमान् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामलोपाह्वयं, वाणीभूषणमस्त्रियं घृतवरी देवी च यं धीचयम् । तस्यास्मिन् मदयन् मनः समनसां सर्गः समाप्ति गतः,
श्रीकाव्ये स्वरसेन चैष दशमः षष्ठोत्तरः श्रीमतः ॥८६॥ टोका-स प्रसिद्धः श्रीमान् लक्ष्मीसंपन्नः श्रेष्ठी चासौ चतुर्भुजश्च अष्ठिचतुर्भुजः चतुर्भुजनामधेयः श्रेष्ठी घृतवरी तन्नामधेया देवी पत्नी च वाणीभूषणं एतदुपाधिसहितं अस्त्रियं ब्रह्मचारिणं धीचयं बुद्धिराशिभूतं भूरामलोपाह्वयं 'भूरामल' इति नामधेयं पं पुत्र सुषुवे जनयामास तस्य श्रीमतः अस्मिन् श्रीकाव्ये समनसा सहृदयानां मनो मदयन्
साथ शीघ्र ही मिलानेके लिये चतुर सहेलोके समान अत्यन्त सुशोभित हो रही थी ॥८४॥ __ अर्थ-मदिरा पान, रति क्रिया विषयक चातुर्यके करनेमें ही अत्यन्त समर्थ नहीं था किन्तु काम सुखको अनुभूति सम्बन्धी लालसाको बढ़ाने वाला एवं पुनः पुनः प्रवृत्ति कराने वाला भी हुआ था ॥८५॥
अर्थ-अत्यन्त प्रसिद्ध चतुर्भुज सेठ तथा उनकी पत्नी घृतवरी देवीने वाणीभूषण पदवीके धारक ब्रह्मचारी तथा अत्यन्त बुद्धिमान् जिस 'भूरामल' को जन्म दिया था उस श्रीमान्के इस श्रीकाव्यमें सहृदय मनुष्योंके मनको प्रसन्न १. क्षयोऽपचयकल्पान्तनिवासेषु रुगन्तरे इति विश्वलोचनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org