________________
४७-४८
७७२
जयोदय-महाकाव्यम् [४६-४७-४८ जयेज्जनीनां स्मितसारजुष्टिर्नुभ्यो वशीकारकचूर्णमुष्टिः । मञ्जीरकोदारकणत्कृत पञ्चेषुमन्त्रोक्तिपदं समञ्चत् ॥४६॥ ____टोका-जनीनां नारीणां स्मितसारस्य जुष्टिः प्रीतिपूर्वकोपलग्धिः सा नृभ्यो युवभ्यो वशीकारकस्य चूर्णस्य पिष्टविशेषस्य मुष्टिरिव मोहनाय जयेत् । तथैव तासां मजीरकयो
पुरयोर्यदुवारं कणस्कृतं परिजनं तच्च पुनः पञ्चेषोः कामदेवस्य मन्त्रोक्तिपर्व मन्त्रीच्चारणस्थानसमञ्चदङ्गीकुर्वज्जयेत् । वोपकोऽलंकारः ॥४६॥ रतीशतीर्थाङ्कपदं जघन्यमुद्धाट्य वृक्कोणकणैर्धरन्यः । उरोजदुर्गे नयनं जनस्य कस्य स्मरादेशकरो न कश्यः ॥४७॥ _____टोका-यः कश्यो मद्यविशेषो युवतिभिनिपीतः स रतीशस्य स्मरस्य तीर्थाङ्कानांशासनप्रकाशकानां पदं स्थानं जघन्य जघने भवं जघन्यं मदनमन्दिरं तदुद्धाट्य विलासवशाद निरावरणं कृत्वा दृक्कोणानां कटाक्षाणां कणैरंशः पुनर्जनस्य प्राणनाथस्य नयन चक्षुः कर्म तत् किलोरोजे स्तनदुर्गे दुरधिगमत्वात् धरन् प्रवर्तयन् सा कस्य नाम लोकस्य स्मरावेशकरः रतीशशासनप्रवर्तको न बभूव किन्तु सर्वस्यापि लोकस्य कामोत्पत्तिकरो बभूव । रूपकमलंकारः ॥४७॥ जगाम मैरेयभृते त्वमत्र आघ्रातुमात्तप्रतिमेऽलिरत्र । वध्वा स वध्वानयनेऽज्जबुद्धि स्याल्लोलुपानां तु कुतः प्रबुद्धिः ॥४८॥
टोका-अलिभ्रमरो मेरेयेण मन भृते परिपूर्णेऽमत्र पात्र आता प्रतिगृहीता प्रतिमा प्रतिच्छविर्येन तस्मिन् वध्वा नवस्त्रिया नयनेऽत्रान्जस्य कमलबुद्धि वद्ध्वा तबाधातु जगाम, तदिदं युक्तमेव यतो लोलुपामा लोभवशंगतानां प्रबुधिविवेकः सा कुतो भक्तुिमर्हति न कुतोऽपि । अत्र सन्देहपूर्वकोऽर्थान्तरन्यासोऽलकारः॥४॥
अर्थ-स्त्रियोंकी मुसकुराहट पुरुषोंके लिये वशीकरणचूर्णकी मुट्ठी है तो नूपुरोंको प्रबल झनकार कामदेवके मंत्रोच्चारणके समान है। ये दोनों अपने कार्य में सर्वोत्कृष्ट हैं ॥४६॥
अर्थ-युवतियोंने जिस मदिराका पान किया था उसने उनके विशिष्ट अङ्गोंको उद्घाटित किया, वस्त्ररहित किया, कटाक्षोंका संचार और स्तनरूप दुर्गपर नायककी दृष्टिको रोका। ठीक ही है मदिरा किस पुरुषको कामदेवका आज्ञाकारी नहीं बनाती ॥४७॥
अर्थ-मदिरासे भरे हुए पात्रमें स्त्रीके नेत्रका प्रतिबिम्ब पड़ रहा था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org