SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ६३६ जयोदय-महाकाव्यम् [३९-४१ अयि पश्यत दृश्यमद्भुतं भरमुक्षिप्य मयोऽदयो द्रुतम् । अभिधावति चायताधरः स्विदितोऽयं नितरां भयङ्करः ॥३९॥ अवलोक्य ललामलञ्जिका-लपनं विस्मयमाप्तवान् युवा । नहि वेत्ति निजं स्मरादरस्तुरगाक्रान्तमपीत इत्यसौ ॥४०॥ इति वर्त्मविवर्तवार्तया सहसाप्तानि पदानि सेनया । पदवीह दवीयसी च या समभूत्सापि तनीयसी तया ॥४१॥ जयनमिति । भो भयनं प्रसायंतामवलोक्यतामितः पतवङ्गनाकुलं स्खलत्स्त्रीसमहो यस्मात्तत्तज्जयनं वाजिकञ्चुकं स्खलति, इति केनधिदुक्ते सति, यदुवीक्ष्य सोविदः कञ्चुको जवेन वेगेन तत्स्तम्भयितु स्थिरीक विक्लवो व्याकुलो भवति स्म । 'जयनं तु जये वाजि गजप्रभृति कञ्चुके' इति विश्वलोचनः ॥ ३८ ॥ अयोति । अयि लोकाः अद्भुतं दृश्यं पश्यत, यन्मय उष्ट्रो भरं निजपृष्ठस्थं सम्बलभारमत्क्षिप्य द्रुतमदयो दयारहितः सन् नितरां भयङ्करो भवन्नयमायतो दो? लम्बमानोऽधरो यस्य स एवम्भूतोऽभिधावति स्विदितः प्रदेशात् । स्वभावोक्तिरलङ्कारः ॥ ३९ ॥ ___ अवलोक्येति । अपीतोऽसौ युवा नरो लक्षिकाया वेश्याया लपनं, यल्ललाम वर्शनीयं तववलोक्य विस्मयमाश्चर्यमाप्तवान् इत्यतः स्मरे कामसेवने, आदरो यस्य स स्मरादरः सुरताभिलाषी भवन् निजं स्वं तुरगाक्रान्तमपि न वेत्ति जानाति ॥ ४०॥ इतीति । इत्युक्तप्रकारेण वर्मायनमेव विवर्तोऽवस्थानं यस्याः सा वर्त्मविवर्ता, सा जवेन स्तम्भयितु प्रविक्लवः भवति । अयि अद्भुतं दृश्यम् पश्यत स्विदितः अयं नितरां भयङ्करः च आयताधरः अदयः मयः द्रुतं भरम् उत्क्षिप्य अभिधावति । ललामलश्चिकालपनं अवलोक्य विस्मयम् आप्तवान् युवा इत्यसौ इतः स्मरादरः निजं तुरगाक्रान्तम् अपि न हि वेत्ति । इति वर्त्मविवर्तवार्तया सेनया सहसा पदानि आप्तानि तया इह या पदवी दवीयसी च सा अपि कनीयसी समभूत् । __ अर्थ : देखो, यह इधर वाहन परसे जवन (जीन) गिर रही है जिससे स्त्रियाँ नीचे गिरने वाली हैं, उसे देखकर थामनेके लिए कंचुकी (खोजा) अति व्याकुल हो रहा है ।। ३८॥ इधर एक अद्भुत बात देखो, कि ऊँट दया-रहित होकर अपने ऊपर लदे हुए भारको नीचे जमीन पर पटक कर अपने होंठ को लम्बा करते हुए भाग रहा है जो कि बड़ा भयंकर प्रतीत हो रहा है ।। ३९ ॥ इधर देखो, कि यह जवान आदमी वेश्याके सुन्दर मुखको देखकर आश्चर्यमें पड़ गया है जो कि कामके वशमें हुआ अपने पर आक्रमण करने वाले घोड़ेकी ओर भी नहीं देख रहा है, अर्थात् इतना काम-विह्वल है ॥ ४० ॥ इस प्रकारसे मार्गमें Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy