SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ७२-७३ ] प्रथमः सर्गः लोपयतीति किमिष्यते ? अपि तु नैवेष्यत इति भाव: । तत्र स्नेहयुक्तत्वात् जयकुमारोऽपि तस्याः स्नेहेन बद्धोऽभूत्, स्नेहबन्धनस्य दुर्भेद्यत्वात् ॥ ७१ ॥ न चातुरोऽप्येष नरस्तदर्थमकम्पनं याचितवान् समर्थः । किमन्यकैर्जीवितमेव यातु न याचितं मानि उपैति जातु ||७२ || न चातुर इति । एष जयकुमारो नरः पुरुष इति, तथा च न लाति गृह्णातीति नलोऽनादानकरः, दानशीलत्वात्, समर्थः शक्तिमान् असाध्यसाधकः, किश्व सम्यगर्थवान् प्रभूतवित्तयुक्तश्चेति । आतुरः सुलोचनाप्राप्त्यभावेन सचिन्तोऽपि अतुलः सर्वसाधारणेभ्यो विलक्षण: सन्, तदर्थमकम्पनं नृपं न याचितवान् । यतोऽन्यकैः इतरैः सुतदारादिभिः किम्, जीवितं स्वजीवनमपि याति चेद् यातु, तथापि मानी याचितं याचां नोपति नाप्नोति ॥ ७२ ॥ यदाज्ञयार्धाङ्गितया समेति प्रियां हरो वैरपरोऽप्यथेति । ४१ स्मरं तनुच्छायतयाऽऽत्ममित्रमयं क्षमो लङ्घितुमस्तु कुत्र ॥७३॥ यदाज्ञयेति । वैरपरोऽपि हरो महादेवो यस्य स्मरस्य आज्ञया शासनेन प्रियां पार्वती मर्धाङ्गितया एकीभावेन समेति सन्दधाति । अथ पुनस्तनोश्छायेव च्छाया यस्य अर्थ : जो महाराज जयकुमार वज्रकी सन्तति यानी परम्पराको भी छिन्नभिन्न करने में समर्थ था, वही सुलोचनाको कोमल - गुणरूप रज्जुसे बँध गया । ठीक ही है, जो भौंरा अपने श्रमसे कठोर काष्ठको भी छेदकर निकल जाता है, वही कमलकी कोमल कलीका बन्धन तोड़नेवाला नहीं देखा जाता । सचमुच स्नेहका बन्धन बड़ा ही दुर्भेद्य देखा जाता है ॥ ७१ ॥ अन्वय : एषः नरः च आतुरः अपि तदर्थम् अकम्पनं न याचितवान् । यतः सः समर्थः अन्यकैः किं जीवितुम् एव यातु, मानी याचितुं जातु न उपैति । अर्थ : यद्यपि महाराज जयकुमार सुलोचनाके प्रति आतुर था, फिर भी उसने इसके लिए महाराज अकम्पनसे याचना नहीं की । क्योंकि वह भी समर्थ ( असाधारण पुरुष ) था। नीति है कि समर्थ अपना गौरव सँभाले रहता है । और तो और, भले ही अपना जीवन भी समाप्त हो जाय, वह कभी किसी से याचना करने नहीं जाता ॥ ७२ ॥ अन्वय : अथ वैरपरः हरः अपि यदाज्ञया प्रियाम् अर्धाङ्गितया समेति तनुच्छायतया आत्ममित्रं तं स्मरं अयं लङ्घितुं कुत्र क्षमः अस्तु | अर्थ : जिसका जिस कामदेव के साथ जन्मसिद्ध वैर है, महादेव भी जब उस की आज्ञा से अपनी प्रिया पार्वतीको अपने आधे अंग में सदैव सटाये रखता है, तो फिर वह जयकुमार उसकी आज्ञाका उल्लंघन कैसे कर सकता है, कारण ६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy