SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ ६१४ जयोदय- महाकाव्यम् [ १३३-१३४ वक्त्रत्वेन विधुता कम्पं तद्देहे, उत्सृष्टाम्बुधारा यया तथा युवत्याऽसेचि अभिषिक्तः सफलप्रार्थनत्वसूचनत्वेन सरसतां नीत इति यावत् । तदेतच्च रसिकयोर्जातिप्रकरणम् ।। १३२ ॥ परमोदकगोलकावलिर्बहुशोमाण्डपिकैर्धनैस्तकैः । । समवर्षि चलत्करस्फुरन्मणिभूषांशुकृतेन्द्रचापकैः ॥ १३३॥ परमेत्याति । तैरेव तकैः माण्डपिकैः कन्यापक्षिलोकैर्धनैर्बहुभिर्मेधैः परा समुत्कृष्टा मोदकगोलकानां लड्डुकानां, करकोपलानामावलिः परम्परा बहुशोऽनल्परूपतया समवर्ष प्रतिवषिताऽभूत् । कीदृशैस्तै इचन्नन्तो लड्डुकादिदानार्थं व्यापारवन्तो ये करा हस्तास्तेषु स्फुरतां मणीनां माणिक्यादीनां घटिता भूषास्तासामंशुभिः किरणैः कृताः सम्पादिता इन्द्रचापा येस्तेरेव तकैश्चमत्कारकैरिति ॥ १३३ ॥ सुखादिरसमाराध्यं सौध सम्पद्दलं कया । आत्महस्तोपमं प्रीत्या जन्यहस्तेऽर्पितं स्यात् ।। १३४|| सुखादीति । कयापि परिवेषिकया पुनर्भोजनानन्तरमेव वलं नागवल्लीसम्भवं रयाच्छीघ्रमेव जन्यानां वारयात्रिकाणां हस्तेष्वपितं प्रीत्या प्रेमभावेन । कीदृशं तद् आत्मनः स्वस्य हस्तोपमं करसमानं यद्वा, आत्महस्तः स्वर्गस्तदुपमञ्च, यतः शोभनेन खादिरेण खविरसारेण समाराध्यं आराधनीयं वलं, सुखादीनां रसो यत्र यद्वा सुखस्यादिः प्रथमोऽपि रसो यत्र भवति स स्वर्गः करश्च । सुधायाश्चूर्णस्य सम्पद्यत्र तत् । स्वर्गपक्षे तु सुधाया अमृतस्य, हस्तपक्षं सोधस्य हम्यंस्य, अर्थात् कार्ये कारणोपचाराद् गार्हस्थ्यजीवनस्य सम्पद् यत्र ेति यावत् ॥ १३४ ॥ फिर भी यह अनुकूल नहीं हुई तो अन्त में हाथ धोने के बहाने से उसने उसके आगे अपने दोनों हाथ जोड़ लिए। फलतः उस युवतीने जलके छीटों के द्वारा अपनी अनुमति प्रकट की ।। १३२ ।। अन्वय : घनैः तकैः माण्डपिकैः चलत्करस्फुरन्मणिभूषांशुकृतेन्द्रचापक: परमोदकगोलकावली: बहुशः समवर्षि । अर्थ : अपने हाथों में रत्न जड़ित - आभूषणोंकी किरणोंसे वधू पक्षके लोगोंरूपी मेघ इन्द्रधनुष पैदा करते हुए बहुतसे लड्डू रूपी ओले बरसाये ।। १३३ ।। अन्वय कया सुखादिरसं आराध्यं सोधसम्पद्दलं आत्महस्तोपमं रयात् प्रीत्या जन्यहस्ते अर्पितः । अर्थ : उसके बाद किसी युवतीने बारातियोंको पान दिया, वह पान अपने हाथ सरीखा ही था क्योंकि पानमें कत्था और चूना था तो उसका हाथ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy