SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ७५–७७ ] द्वादशः सर्गः ५८९ - समीक्षया प्र ेक्षणेन सुखतः स्वस्थरूपेण परितः समन्ततो जगाम परिचक्रामेति । तत्र सप्तप्रदक्षिणा मध्यात् प्रथमषट् प्रदक्षिणास्तावदग्रसरी भूय वषूश्चरमां प्रदक्षिणामग्रेसरो बरो भवन् कृतवानिति षट् परमस्थानानि स्त्रीप्राप्यानि परमनिर्वाणस्तु पुरुषेणैव लभ्य इत्याशयः ॥ ७४ ॥ प्रथमं भुवि सज्जनैर्वृत इति वामोऽपि सदक्षिणीकृतः । स्वयमाशु पुनः प्रदक्षिणीकृत आभ्यामधुनाशुशुक्षिणिः ।। ७५ ।। प्रथममिति । अधुना भुवि सज्जनैः वृतः अङ्गीकृतः इति हेतोः वामोऽपि सुन्दरोऽपि वक्रश्च स आशुशुक्षणिरग्निः प्रथमं दक्षिणीकृतः स्वयं पुनः पश्चात् आशु शीघ्र आभ्याम् वधु-वराभ्याम् प्रदक्षिणीकृतश्च परिक्रान्त इति यावत् ।। ७५ ।। हिमसारविलिप्तहस्तसङ्गे मिथुने वेपथुमञ्चतीह रङ्गे । मुरीमुररीचकार काssरान्मदनाग्नेरुत फुत्कृतेर्विचारात् ।। ७६ ।। हिमसारेत्यादि । इहास्मिन्नवसरे हिमसारेण कर्पूरादिद्रवेण विलिप्तयोर्हस्तयोः सङ्गः संसर्गो यस्य तस्मिन्, तत एवेह रङ्ग वेपथुमञ्चति कम्पमाने सति मिथुने काचिदबला मदन्ाग्नेः कामपावकस्य फूत्कृतेविचारात किल मुररीं वंशीमुररीचकार, वादनार्थमिति शेषः ॥ ७६॥ स्फुटरागवशङ्गतोऽधरं स सुतनोः सम्प्रति चुम्बतीह वंशः स्तनमण्डलमीर्ण्ययेति वाऽलङ्कृतवान् मञ्जुलवागसौ प्रवालः ॥७७॥ अर्थ : उस समय दिन और रात्रिके युगलके समान वर और वधुने सुमेरुके समान अग्निके चारों ओर सुख-पूर्वक एक दूसरेकी प्रतीक्षा करते हुए उल्लासगमन किया, अर्थात् प्रदक्षिणाएँ दीं ॥ ७४ ॥ अन्वय : आशुशुक्षिणिः भुवि सज्जनैर्वृतः इति वामः अपि स आभ्यां प्रथमं दक्षिणीकृतः पुनः अधुना स्वयं आशु प्रदक्षिणीकृतः । अर्थ : इस संसार में जो अग्नि प्रथम तो सज्जनोंके द्वारा स्वीकार कर आदरणीय मंगलकारी मानी गयी. उसीको उन वर-वधूने अपने दक्षिण भाग में किया, फिर उन्होंने उसकी प्रदक्षिणा की ॥ ७५ ॥ अन्वय : इह रंगे हिमसारविलिप्तहस्तसङ्गे मिथुने वेपथुम् अञ्चति अधुना मदनाग्ने फूत्कृतेः विचारात् का ( काचित् स्त्री) आरात् मुररीम् उररीचकार । अर्थ : जिनके हाथ कपूरसे लिप्त हैं अतः ठंडकके कारण काँपनेवाले बरवधुके होनेपर उस मंडप में कामरूपी अग्निको फूँककर जगानेके विचारसे हो मानों किसी स्त्रीने बजानेके लिए बाँसुरीको उठाया ॥ ७६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy