SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ५६-५७ ] द्वादशः सर्गः ५८१ करकमले नृपतिरकेम्पनः किल वारा धारां जलपरम्परामभ्यसिञ्चत् । जलसिञ्चनेनाकुरो वर्धत एवेति भावार्थः ॥ ५५ ॥ जलमाप्य समुद्रतो नरेशाद् धनवत्प्रीतिकरोऽभवन्मुदे सा । उदियाय तडिद्वदुज्ज्वलारादनलार्चिश्च पुरोहिताधिकारात् ॥ ५६ ॥ जलमिति । पूर्वोकत्समद्रतो नरेशावकम्पनात् कन्यादानलक्षणं जलमाप्य प्रीतियुक्तः करो वरराजस्य हस्तो धनवन्मेघ इव मुदे प्रमोदायाभवत् । यथा वर्षाकाले लोकः प्रसीवति तथात्रापोत्यर्थः । तत एव तत्रोज्ज्वलानलाचिह्निज्वाला तडिविव पुरोहितस्य होतुरधिकारावथ वा पुरोऽग्रत एव हितस्य शस्यसम्पत्तिलक्षणस्याधिकारात् ॥ ५६ ॥ कुसुमाञ्जलिभिर्धरा यवारैरुभयोर्मस्तकचूलिकाभ्युदारैः।। जनता च मुदञ्चनैस्ततालमिति सम्यक् स करोपलब्धिकालः ॥५७॥ कुसुमेत्यादि । तदानीमभ्युदारैर्बहुलतरैः कुसुमाञ्जलिभिः समर्चनालक्षणतयापितैर्धरा मण्डपभूस्तादृशेर्यवारैः शान्तिकोक्त्यापितरुभयोर्वरवध्वो मस्तकचूलिका, मुवञ्चनैहर्षभावोत्थितै रोमाञ्चैश्च पुनर्जनता सर्वसाधारणप्पलमत्यथं ततो व्याप्ताभूदित्येवं स करोपलब्धिकालो विवाहसमयः सम्यक् शोभनोऽभूत् ॥ ५७ ॥ अर्थ : इस विचारसे कि जयकुमारका सुलोचनामें जो प्रेमरूपी अंकुर है वह पल्लवित हो (सदा बना रहे) राजा अंकपनने जयकुमारके कर-कमलमें जलको धारा समर्पण कर दी ॥ ५५ ॥ ___ अन्वय : एवम् स समुद्रतो नरेशात् जलं आप्य घनवत् अङ्गिनाम् मुदे अभवत् सा तडितवत् पुरोहिताधिकारात् अनलाचिश्च आरात् उदियाय । अर्थ : जब महाराज अकम्पनरूप समुद्रसे जलको प्राप्त होकर जयकुमार मेघके समान लोगोंकी प्रसन्नताके लिये हुआ। तभी पुरोहितके द्वारा वहाँ अग्निकी ज्वाला बिजलीके स्थानपर प्रयुक्त की गई । अर्थात् हवन-कार्य प्रारम्भ हुआ॥५६॥ अन्वय : धरा कुसुमाञ्जलिभिः उभयोः मस्तकचूलिकाभ्युदारैः यवारैः जनता च मुदञ्चनैः तता अलं अलंकृता इति स करोपलब्धिकालः सम्यक् । ___ अर्थ : उस समय सारी पृथ्वी तो कुसुमाञ्जलिसे परिपूर्ण हो गई और वरबधुकी ललाट रेखा उदार जवारोंसे परिपूर्ण हो गई, तथा रोमाचोंके द्वारा सारी जनता व्याप्त हो गई। इस प्रकार बह करोपलब्धिका काल वास्तविक कलाकी उपलब्धिका अर्थात् प्रसन्नताका काल हो गया। भावार्थ-यह विवाहका समय परम शोभाको प्राप्त हुआ ।। ५७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy