SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ४१-४२ ] द्वादशः सर्गः ५७५ वाणैवद्ध विभिन्नं दधाति । एतन्नयात् सुसिद्धमस्ति तावदिति तस्य वरस्य जयकुमारस्य करद्वयी हस्तद्वितयी सा सुममात्येन प्रतिक्षपणार्थं गृहीतेन पुष्पदाम्ना तस्य पूर्वोक्तसंज्ञापनस्य साक्षिणीव किल समभूदिति ॥ ४० ॥ वरदोर्द्वितयेन तद्धृदाजावुदितेनार्पयितुं सुमान्यभाजा । ग्रहणाग्रगतस्रगंशकेन रुचिरोमित्युदपादि किन्न तेन ॥ ४१ ॥ वरदोरिति । सुमाल्यभाजा वरस्य दोद्वितयेन भुजयुगेन तस्याः सुलोचनाया हृदआज वक्षोभूमौ तदर्पयितुमुदितेन तेन ग्रहणयोः करयोरग्रगतो बहिः प्राप्तः स्रजोंऽशको यत्र तेन तत्रोमित्येवंरूपा रुचिः प्रतीतिः किन्नोदपादि ? अपि तदपाद्येवेत्यर्थः ॥ ४१ ॥ सुमदाममिषात्सतां पतिर्यः सकुटुम्बं हृदयाम्बुजं वितीर्य । निजमम्बुजचक्षुषोऽधिकारं हृदये सप्रतिपत्तिकं चकार ।। ४२ ।। सुमदामेत्यादि । यः सतां सज्जनानानां पतिर्वरः स सुमदाम्नो मिषाच्छलात् सकुटुम्बं परिवारसहितं निजं हृदयाम्बुजमेव वितीर्य अम्बुजचक्षुषः कमलनयनाया हृदये सप्रतिपत्तिकं प्रतिपत्या सहितं विश्वासमुत्पाद्य निजमधिकारं चकार यवालीक्ष पण कृतवान् ।। ४२ ।। अर्थ : उस जयकुमारके हाथोंमें सुलोचनाको पहिनानेके लिए रखी हुई पुष्पमाला मानों इस बातकी साक्षिणी ( गवाह ) हुई कि इस जयकुमारका हृदय इस बाला सुलोचनाके द्वारा कामबाणोंसे बिद्ध होते हुए भी दयाशील है, यह बात अनायास ही स्वतः सिद्ध है ॥ ४० ॥ अन्वय : तद्वृदाजौ अर्पयितुं उदितेन ग्रहणाग्रगतस्रगंशकेन सुममाल्यभाजा वरदोद्वितयेन तेन ओम् इति रुत्रिः किं न उदपादि । अर्थ : सुलोचनाके वक्षःस्थलपर अर्पण करनेके लिए मालाको धारण किये हुए दोनों हाथोंके अग्रभागमें स्थित मालाके अंश द्वारा सुन्दर 'ओंकार' की रुचि धारण की गई । अर्थात् जयकुमारने अपनी स्वीकृति प्रकट की ।। ४२ ॥ अन्वय : यः सतां पतिः स सुमदाममिषात् सकुटुम्बं हृदयाम्बुजं वितीर्य अम्बुजचक्षुषः हृदये सप्रतिपत्तिकं निजं अधिकारं चकार । अर्थ : फूलोंकी मालाके बहानेसे जयकुमारने कुटुम्ब सहित अपने हृदय कमलको अर्पण करके सुलोचनाके हृदयमें उसने स्पष्टतापूर्वक विश्वास उत्पन्न कर अधिकार प्राप्त कर लिया । अर्थात् जयकुमारने सुलोचनाके गले में माला पहिना दी ।। ४२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy