SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ अथ नवमः सर्गः मनसि साम्प्रतमेवमकम्पनः समुपलब्धयथोदितचिन्तनः। विजयनाज्जयनाममहीभुजः समभवत्समरेऽपि मही रुजः ॥ १ ॥ मनसीति।समरे जयनाममहीभुजो विजयनात् जयभावावपि साम्प्रतम् अकम्पनो मनसि समुपलब्धं यथोवितं युद्धे विपुलनरसंहाररूपं चिन्तनं येन स एवम्भूतश्चिन्सारुजो रोगस्य मही स्थानमभूत् । अनुप्रासालङ्कारः ।। १॥ परिणता विपदेकतमा यदि पदमभ न्मम भो इतरापदि । पतितुजोऽनुचितं तु पराभवं श्रणति सोमसुतस्य जयो भवन् ॥ २ ॥ परिणतेति।भो भगवन् यदि एकतमा विपत् परिणता दूरोभूता, तथापि मम इतरस्यामापवि पदमभूत् । यत् किल सोमसुतस्य जयो भवन् पतितुजश्चक्रवर्तिसुतस्य अनुचितभयोग्यं श्रणति वितरति ॥ २॥ जगति राजतुजः प्रतियोगिता नगति वर्त्मनि मेऽक्षततिं सुताम् । झगिति संवितरेयमदो मुदे न गतिरस्त्यपरा मम सम्मुदे ॥ ३ ॥ ___ जगतीति । अस्मिन् जगति राजतुजः स्वामिपुत्रस्य प्रतियोगिता विरोधभावो मम वर्मनि जीवनपथे नग इवाचरति इति नगति पर्वतवद्रोधको भवतीत्यर्थः । अतोऽदो अन्वय : साम्प्रतं समरे जयनाममहीभुजः विजयनाद् अपि मनसि समुपलब्धयथोचितचिन्तन: अकम्पनः रुजः मही समभवत् । अर्थ : अब यद्यपि युद्ध में जयकुमारकी विजय हो गयी, फिर भी महाराज अकम्पन युद्ध में हुए विपुल नरसंहारके लिए मनमें चिन्ता करते हुए निम्नलिखित प्रकारसे चिन्ता-रोगसे ग्रस्त हो गये ।।१।। ___ अन्वय : भोः ( भगवन् ) यदि एकतमा विपत् परिणता, ( तथापि ) मम इतरापदि पदम् अभूत् । यतः सोमसुतस्य जयः भवन् तु पतितुजः अनुचितं पराभवं श्रणति । अर्थ : हे प्रभो ! एक विपत्ति हटी, फिर भी हम दूसरी आपत्तिके शिकार बन गये। क्योंकि जयकुमारकी विजय तो हो गयी, किन्तु वह चक्रवर्तीके पुत्रकी पराजय भी वितरित कर रही है जो सर्वथा अयोग्य है ॥ २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy