SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ४१-४३ ] सप्तमः सर्गः चक्रश्च कृत्रिमं चक्रे चक्रिणो दिग्जये जयम् । जय एवायमित्यस्मात् तस्यापि स्नेहभाजनम् ॥ ४१ ॥ चक्रञ्चेति । चक्रिणश्चक्रवर्तिनो दिग्जये दिग्विजये चक्रं तु कृत्रिममासीत्, जयं त्वयं जय एव चक्रे । अत एवायं जयस्तस्य चक्रिणोऽपि स्नेहभाजनमस्ति ॥ ४१ ॥ पूज्यः पितुस्तवाप्येषोऽकम्पनः पुरुदेववत् । कृत्येऽस्मिंस्तु महानेवं गुरुद्रोहो भविष्यति ॥ ४२ ॥ ३४९ पूज्य इति । एषोऽकम्पनोऽपि पुरुदेववद् भगवदृषभदेववत् तव पितुः पूज्योऽस्ति । एवमस्मिन् कृत्ये महान् गुरुद्रोहो भविष्यति ॥ ४२ ॥ लंजाय जायते नैषा सती दारान्तरोत्थितिः । जये तेऽप्यजयत्वेन त्वेनः कल्पान्तसंस्थिति ॥ ४३ ॥ जायेति । हे कुमार, प्रथमतस्तु जयोऽनिश्चित एव, तथापि तव जयेऽपि सति, अन्वय : च चक्रिणः दिग्जये चक्रं ( तु ) कृत्रिमम् । जयं जय: एव चक्रे । ( अतः एव ) अयं तस्य अपि स्नेहभाजनम् । अर्थ : दूसरी बात यह कि जयकुमार भी कोई साधारण व्यक्ति नहीं | किन्तु आपके पिता भरत चक्रवर्तीके दिग्विजयमें जय दिलानेवाला यही था । चक्र तो कृत्रिम, केवल नाममात्रका था । अतः जयकुमार आपके पिताका भी स्नेहपात्र है ॥ ४१ ॥ अन्वय : एषः अकम्पनः अपि पुरुदेववत् तव पितुः पूज्यः । एवं अस्मिन् कृत्ये तु महान् गुरुद्रोहः भविष्यति । Jain Education International अर्थ : इधर महाराज अकम्पन भी भगवान् ऋषभदेवके समान आपके पिता के लिए पूज्य हैं । इसलिए आपद्वारा अपनाये जानेवाले युद्धरूप कार्य में तो बड़ा भारी गुरुद्रोह होगा ।। ४२ ।। अन्वय : जये अपि अजयत्वेन एषा सती दारान्तरोत्थिति: ते लंजाय न जायते । तु कल्पान्तसंस्थिति एनः भवेत् । For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy