SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ १३२ ] षष्ठः सर्गः नृत्रातोऽभिनवां मुदं समचरद् धारां तु बन्द्यावलिः, पञ्चाश्चर्य परम्परा समभवत् स्वर्लोकतः सद्रुचः । पद्मावाप्तिसमा मुच्च मणिभिः सम्पत्तिमर्थिष्वयं, यच्छन् सन्नृप आप वस्त्रपगृहं रिष्टोरुचर्ची जयः ॥ १३२ ॥ ३३१ नृव्रात इति । तस्मिन् समये नृव्रातः समस्तजनसमूहोऽभिनवां मुदं नवां प्रीति समचरत् लब्धवान् । बन्दिजनानां स्तुतिपाठकानामावलिः पङि क्तर्धारां प्रवाहरूपां विरुदावल समचरत् उच्चरितवती । जयकुमारस्य सती रुक् कान्तिर्यस्य तत्सब्रुक् तस्मात् समुचः स्वर्लोकतः स्वर्गात् पञ्चाश्चयाणां पुष्पवृष्ट्यादीनां परम्परा समभवद् भवति स्म । रिष्टेन भाग्येन उर्वी महतो चर्चा पूजा यस्य स रिटोरुचर्सः, पद्माया अकम्पनसुताया अवाप्तिरुपलब्धिस्तया समात्ता मुत् प्रसन्नता येन स जयनामाऽसौ नृपोऽर्थिषु याचकेषु मणिभिः कृत्वा सम्पति यच्छन् रत्नादिनानावस्तूनां दानं कुर्वन् सन् वस्त्रपगृहं पटविरचितं स्वनिवेशस्थानं प्रविवेश । एतवृवृत्तं षडरचक्रात्मकं लिखित्वा प्रत्यराग्राक्षरेः नृपपरिचय इति सर्गसूची भवति ॥ १३२ ॥ विशेष : यहाँ जयकुमारको सोमकुलका दीपक बतलाया है, दीपक में तेल और हुआ करती है। यहाँ भी 'स्नेह' तेलका नाम है ओर 'दशा' बत्तीका नाम है। उससे शरावमें काजल लगता ही है ।। १३१ ।। अन्वय : ( तदा ) नृव्रातः अभिनवां मुदं समचरत् । बन्धावलिः तु धारां समचरत् । सदुचः स्वर्लोकतः पञ्चाश्चर्यपरम्परा समभवत् । च अयं रिष्टोरु चर्चः पद्मावाप्तिसमात्तमुत् जय : नृपः अर्थिषु मणिभि: संपत्ति यच्छन् सन् वस्त्रपगृहम् आप | अर्थ : उस समय सभी लोगोंमें अत्यन्त प्रसन्नता व्याप्त हो गयी । बंदीजनोंने बिरद बखानने शुरू कर दिये । उत्तम कांतिवाले स्वर्गलोकसे पञ्चाश्चर्योंकी वृष्टि हुई । यह भाग्यशाली जयकुमार भी सुलोचनाकी प्राप्तिसे प्रसन्न हो अर्थिजनोंको रत्नादि संपत्ति देता हुआ अपने तम्बू में चला गया । विशेष : इसे छह आरोंवाले चक्रमें लिखनेपर उनके आगेवाले अक्षरोंसे 'नृप - परिचय' ऐसा सर्गका नाम-निर्देश निकल आता है ।। १३२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy