SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ १२०-१२१] षष्ठः सर्गः ३२५ चा आलस्यञ्च तयोः समाहारस्तस्मात् अर्धपथादर्धमागोत् प्रत्याययो प्रतिनिवृत्तः । लज्जयेति शेषः ११९ ॥ अभ्यर्यो भवति पुमान् इत्येव विशेषदर्शिनीमनुमाम् । स्वीकृतवती सुनयना कथमपि च पुनश्चिराध्ययनात् ।। १२० ॥ अभ्यर्च्य इति । लज्जानुरागरूप-शृङ्गारानुभावयोमध्ये स्त्री-पुरुषरूपयोविषये सा सुनयना चिराध्ययनात् चिराभ्यासात्, यतः सीतारामो, राधाकृष्णावित्यादिषु स्त्रिया एवाभ्यहितत्वात् पुनः विशेषदर्शिनीमनुमा तरतमभावेन सौन्दर्यसाक्षिणी शोभाम् । यद्वा विशेषदर्शने सांख्यवैशेषिकसिद्धान्ते प्रोक्तामनुमां पुरुषप्रकृत्योर्मध्ये पुरुषो नित्यः सदानन्दः, प्रकृतिस्तु तद्विपरीता इत्यादिना कृत्वा पुमानेवाभ्यच्यः कामो न तु लज्जेति नप्ति कथमपि कृत्वा प्रयत्नेनैव, न तु सहजत एव सा स्वीकृतवती । चिरफालानन्तरं लज्जामेकतः कृत्वा जयकुमारस्य मुखमीक्षितुमारेभे ॥ १२०॥ मोदकमिति तु जयमुखं सख्यास्यं सूपकल्पितं तादृकं । रसितवती सामि पुनः क्षुधितेव सुलोचनाया दृक् ॥ १२१ ।। होकर भी बार-बार बीच में ही रुक जाता था। इसी तरह उसकी पलकें भी चपलता तथा आलस्यवश बीच रास्तेसे वापस लौट आती थीं ।। ११९ ।।। अन्वय : पुन: सुनयना कथम् अपि चिराध्ययनात् पुमान् अभ्यर्यः भवति इति एव विशेषदर्शिनीम् अनुमा स्वीकृतवती। अर्थ : अंतमें वह सुनयना सुलोचना किसी तरह चिरकालतक दर्शनशास्त्रके मननसे इस विशेष निश्चयपर पहुँची कि इस जगह पुरुषका पक्ष ही एलवान होता है। यह विशेष निश्चय इसलिए कि यों तो सीताराम, राधाकृष्ण आदि नामोंमें नारी-प्रकृतिकी हो श्रेष्ठता दीखती है। अर्थात् लज्जाकी हार हुई और कामदेवकी विजय और वह लाज हटाकर जयकुमारका मुख निहारने लगी। १२० ॥ अन्वय : पुनः क्षुधिता इव सुलोचनाया दृक् जयमुखं तु ( यादृक् ) मोदकम् इति, सख्यास्यं तादृक् सूपकल्पितम् इति सामि रसितवती । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy