SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २४० जयोदय-महाकाव्यम् [४८-५० एतदीयरदनच्छदसारौ पूर्वपक्षपरपक्षविचारौ । वक्तुरप्यपरवक्तुरुमाङ्गः शोभितौ स्वधृतपक्षसुरागैः ॥ ४८ ॥ एतदीयेति । एतस्याः सम्बन्धिनौ, एतदीयौ च तो रदनच्छदौ ओष्ठावेव सारी प्रशस्तौ, वक्तुरपरवक्तः प्रतिवक्तुरुमायाः कान्त्या अङ्गैः स्वेन धृतो यो पक्षस्तस्य शोभनो रागो यत्र तैः शोभितो, पूर्वपक्षश्च परपक्षश्च तयोविचारौ यत्र तो ॥ ४८॥ सत्यतारकपदप्रतिमानौ यौ समीक्षितपरस्परदानौ । निश्चयेतरनयौ हि सुदत्या नेत्रतामुपगतौ प्रतिपच्या ।। ४९ ।। सत्यतेति । सत्यं प्रशस्तं यत्तारकपदस्य कनीनिकाल्यावयवस्य प्रतिमानं ययोस्तौ । पक्षे सत्यं प्रमाणरूपं तदेव तारकपदं तस्य प्रतिमानं यत्र तौ, समीक्षितं प्रत्यवेक्षितं परस्परस्य दानं यत्र तौ, प्रतिपत्याऽनुभवेन दृष्टे सतीति यावत् । शोभना दन्ता यस्याः सा सुदती तस्या नेत्रतामुपगतौ नयनभावं प्राप्ती, निश्चयश्चेतरश्च व्यवहाराभिधौ निश्चयेतरौ च तो नयो, हीति निश्चये ॥ ४९ ॥ सा त्रिसूत्रि अपि तत्र कुतः स्याच्चेत्कृतं न गलकन्दलमस्याः । वाद्यगीतनटनोचितसारैस्तच्छतात् समवकृष्य विचारैः ।। ५० ॥ आयत ( विशाल ) और गोलाकार थीं। वे मानो नीतिपथ और धर्मपथ स्वरूप थीं ।। ४७॥ ___ अन्वय : एतदीयरदनच्छदसारी पूर्वपक्षपरपक्षविचारी वक्तुः अपि अपरवक्तुः उमाङ्गः स्वधृतपक्षसुरागैः शोभिती स्तः । ___ अर्थ : उसके दोनों ओष्ठ अपने-अपने पक्षमें राग रखनेवाले वादी और प्रतिवादीके पूर्वपक्ष और उत्तरपक्षके समान शोभित हो रहे थे ॥ ४८ ॥ ___ अन्वय : सत्यतारकपदप्रतिमानो यो समीक्षितपरस्परदानी प्रतिपत्त्या सुदत्याः नेत्रतां उपगतो निश्चयेतरनयो हि । ____ अर्थ : उसकी दोनों आँखें, जो कि एक दूसरेको पूरक होकर रहती थीं, विचारकर अनुभव करनेपर निश्चय ही सत्यरूपी तारे ( कनीनिका ) को लिये निश्चय-नय और व्यवहार-नय ही थीं ॥ ४९ ॥ अन्वय : विचारैः वाद्य-गीत-नटनोचितसारैः तच्छ तात् समवकृष्य अस्याः गलकन्दलं न कृतं चेत् तदा तत्र सा त्रिसूत्रिः अपि कुतः स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy