SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १५८ ] द्वितीयः सर्गः १२९ साक्षादिति । विकारी जनः स्वं युवतिपाशनिबद्धं साक्षात्कुरुते पश्यति । किञ्च, अङ्गातिगस्य शरीरजितस्य मोहस्य निगडे शृङ्खलायां पतितमपि स्वं न वेत्ति न जानाति । रङ्कः सन्नपि पापपवेः अघवज्राद् अपभीतिः भयजितस्तिष्ठति । रतिराजः कामस्य चापाद् धनुषो लालितं स्वीकृतं गात्रं शरीरं यस्य सोऽसौ स्पष्टतया त्रस्ति वेपथुमवगाह्य च निर्भयस्तिष्ठतीति किमुत विचित्रम् ॥ १५७ ॥ नानैवमित्यभिधाय नागः समभिगम्य महीपतिं गजपत्तनस्य शशंस गर्हितभार्यकः श्लाघापरः । परमार्थवृत्तेरथ च गद्गदवाक्तया भूत्वा शुभभक्तोऽधुना समगच्छतोपसम्मतिं प्राप्य रतिप्रभः ।। १५८ ।। नानैवमिति । इत्येवं नाना अभिधाय कथयित्वा स नागो गहिता भार्या येन स निन्दितस्त्रीको गजपत्तनस्य महीपति समभिगम्य गत्वा परमार्थवृत्तेः सत्यस्य श्लाघापरः सन् तं गजपत्तनपति शशंस। अथ गद्गदवाक्तया शुभभक्तो भूत्वा अथ चाधुना जयस्य उपसम्मति प्राप्य स रतिप्रभो नागदेवः स्वस्थानं समगच्छत ॥ १५८ ॥ । ( नागपतिलम्भश्चक्रबन्धः) । अर्थ : विकारी मनुष्य स्वयंको स्त्रीके बाहुपाशोंमें बंधा देख अत्यन्त सौभाग्य. शाली मानता है। किन्तु दूसरी ओर वह कामदेवके मोहमाया-पाशमें बंधता जाता है, इसे नहीं जानता। कामदेवके धनुषसे लालित यह बेचारा काँपता हआ भी पाप-वज्रसे निडर हो बना रहता है, यह कितने आश्चर्यको बात है ॥ १५७॥ अन्वय : रतिप्रभः नागः इति एवं नाना अभिधाय गजपत्तनस्य महीपति समभिगभ्य गहितभार्यकः परमार्थवृत्तेः श्याघापरः तं शशंस । अथ च गद्गदवाक्तया शुभभक्तः भूत्वा अधुना उपसम्मतिं प्राप्य समगच्छत । अर्थ : रतिप्रभ नामक सर्पदेव इस प्रकार नाना प्रकारको उक्तियाँ कहता हुआ गजपत्तनके राजा जयकुमारके पास पहुंचा और अपनी स्त्रीकी बुराईका वर्णन करता हुआ परमार्थवृत्ति यानी सत्यकी श्लाघा कर उस राजाकी प्रशंसा करने लगा। फिर गद्गद वाणीसे उसका कल्याणकारी भक्त बन गया । पश्चात् जयकुमारकी आज्ञा पाकर वह अपने घरके लिए लोट पहा । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy