SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः कुत्सिताचरणकेष्वशङ्किताकारिता स्फुटमवादि नास्तिता । हाऽखिलव्यवहृतेविलोपिनीतीह कुत्सितेति । नास्ति किलात्मा, न स्वर्ग-नरकौ, न परलोकः, न पुनर्जन्मेत्यादिविचाररूपा नास्तिता नास्तिकता कथ्यते । सा कुत्सिताचरणकेषु निन्दितव्यभिचारादिकर्मसु अशङ्किताकारिता निरर्गलप्रवृत्तिकारिणी स्फुटं स्पष्टमवादि कथिता, विद्वद्भिरिति शेषः । हेति खेदे । यतः साऽखिलाया व्यवहृतेर्व्यवस्थाया विलोपिनी, इत्यत इहैव सङ्कटघटायाः कष्टपरम्पराया उपरोपिणी प्रवर्तिनी, कि पुनरमुत्रेति भावः ॥ १२६ ॥ होढाकृतं द्यूतमथाह नेता संक्लेशितोऽस्मिन्विजितोऽपि जेता । नानाकुकर्माभिरुचि समेति हे भव्य दूरादमुकं त्यजेति ।। १२७ ।। होढाकृतमिति । जयस्य विजयस्य वा होढया नारद-पर्वतवद्यत् कृतं भवति तद् द्यूतं कथ्यते । अस्मिन् कर्मणि विजितः पराजितोऽपि जेताऽपि दर्पेण नानाकुकर्मसु चुराव्यभिचारादिषु अभिरुचि प्रवृत्ति समेति, इत्यतो हे भव्य, अमुकं दूरादेव त्यज जहाहि ॥१२७॥ त्रसानां तनुर्मासनाम्ना प्रसिद्धा यदुक्तिश्च विज्ञेषु नित्यं निषिद्धा । सुशाकेषु सत्स्वप्यहो तं जिघांसुर्धिगेनं मनुष्यं परासृपिपासुम् ।। १२८ ।। १२६-१२८ ] ११५ सङ्कटघटोपरोपिणी ॥ १२६ ॥ अर्थ : मनुष्यको चाहिए कि जुआ खेलना, मांस खाना, मदिरा पीना, परस्त्री-सङ्गम, वेश्यागमन, शिकार और चोरी तथा नास्तिकपना इन सबको भी त्याग दे । अन्यथा यह सारा भूमण्डल तरह-तरह की आपदाओंसे भर जायगा ।। १२५ ।। अन्वय : स्फुटं कुत्सिताचरणकेषु अशङ्किताकारिता ( विद्वद्भिः ) नास्तिता अत्रादि, या इह अखिलभ्यवहृतेः विलोपिनी इति सङ्कटघटोपरोपिणी । अर्थ : निःशंक होकर कुत्सित आचरण करनेको विद्वानोंने नास्तिकता बताया है, जो सभी प्रकारके व्यवहारोंका लोप कर देती है । वह अनेक संकटोंकी परम्परा खड़ी कर देती है । अतः उससे सदैव दूर रहना चाहिए ॥ १२६ ॥ Jain Education International अन्वय : अथ नेता होढाकृतं द्यूतम् आह, अस्मिन् विजितः अपि तथा जेता अपि संक्लेशितः सन् नानाकुकर्माभिरुचि समेति । इति हे भव्य ! अमुकं दूरात् त्यज । अर्थ : महापुरुषोंने शर्त लगाकर कोई भी काम करना द्यूत कहा है । इसमें हारने और जीतनेवाले दोनों संक्लेश पाते हुए नाना प्रकारके कुकर्मोंमें प्रवृत्त होते हैं। इसलिए हे भव्य ! राजन् ! तुम इसे दूर से ही छोड़ दो ॥ १२७ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy