SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११२ जयोदय-महाकाव्यम् [११९-१२१ सर्वतो विनयताऽसती सती भूरिशोऽभिनयता समुन्नतिम् । तन्यते तनयवन्महीभुजाऽऽदर्शवमपरिणाहिनी प्रजा ॥ ११९ ॥ सर्वत इति । असती दुष्टां प्रजां सर्वतः समन्ताद्यथा स्यात्तथा विनयता नम्रता नयता, सतीं शोभनां प्रजां भूरिशोऽनेकप्रकारेण समुन्नतिमभिनयता महीभुजा राज्ञा तनयवत् पुत्रवत् आदर्शवमपरिणाहिनी प्रशस्तमार्गगामिनी प्रजाः तन्यते विधीयते ॥ ११९ ॥ धर्मार्थकामेषु जनाननीति नेतुं नपस्यास्तु सदैव नीतिः । त्रयीह वार्ताऽपि तु दण्डनीतिःप्रयोजनीयाथ यथाप्रतीति ।। १२० ॥ धर्मार्थेति । जनान् धर्मार्थकामेषु त्रिषु अनीतिमीतिवज्यं यथा स्यात्तथा नेतु प्रवर्तयितु नृपस्य नीतिः सदेवास्तु । अथात इह त्रयी, वार्ता अपि तु पुनदण्डनीतिः यथाप्रतीति यत्र यथासम्भवं तथा प्रयोजनीया ॥ १२० ॥ वारितुं तु परचक्रमुद्यतः सामदामपरिहारभेदतः।। प्राभवाभिवलमन्त्रशक्तिमान् शास्ति सम्यगवनि पुमानिमाम् ॥ १२१ ॥ ___ अन्वय : असती सर्वतः विनयता सती च भूरिशः समुन्नतिम् अभिनयता महोभुजा तनयवत् आदर्शवर्मपरिणाहिनी प्रजाः तन्यते । अर्थ : उद्दण्ड हो जानेवाली प्रजाको तो हर तरहसे दबाकर, किन्तु समीचीन मार्गपर चलनेवाली प्रजाको अनेक तरहके उपायोंद्वारा उन्नति पथपर ले जाते हुए राजाको चाहिए कि वह अपने पुत्रके समान उसे आदर्श-मार्गका अनुसरण करनेवाली बनाये रखे ॥ ११९ ॥ अन्वय : नृपस्य नीतिः सदैव जनान् धर्मार्थकामेषु अनीति नेतुम् अस्तु । अथ इह यथाप्रतीति त्रयी वार्ता अपि तु दण्डनीतिः प्रयोजनीया । अर्थ : राजाका कर्तव्य है कि वह अपनी प्रजाके लोगोंको धर्मार्थ-कामरूप त्रिवर्ग-मार्गमें अनीतिसे बचाते हुए लगाये रखे। इसके लिए उसे चाहिए कि यथासमय वह त्रयी, वार्ता और और दण्डनीतिसे काम लेता रहे। .. विशेष : लौकिक सदाचरणोंके नियमोंका संग्रह करना 'त्रयी' कहलाती है। वर्णाश्रमोंके नियमोंके अनुसार आजीविकाका विधान करना 'वार्ता' और अपराधियोंको यथायोग्य दण्ड देना 'दण्डनीति' कहलाती है ।। १२० ॥ अन्वय : प्राभवाभिबलमन्त्रशक्तिमान् सामदामपरिहारभेदतः परचक्रं वारितुम् उद्यतः पुमान् इमाम् अवनि सम्यक् शास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy