SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ .१०० जयोदय-महाकाव्यम् [ ९२-९४ मिष्टभाषणपुरस्सरं यथा स्वं सदनजलदान सम्पथा । संविसर्जनमथागतस्य तु धर्मकर्मणि मुखं गृहीशितुः ॥ ९२ ॥ मिष्टभाषणमिति । अथ आगतस्य गृहे प्राप्तस्य प्राघूर्णिकस्य अभ्यागतस्य वा मिष्टभाषणपुरस्सरं मधुरवचनपूर्वकं यथास्ववित्तानुसारं, सत्समीचीनं सद्यः सम्पादितमनव जलभ्य तयोर्वानमेव सम्पन्था यस्यां सा संविसर्जनस्य सम्प्रेषस्य वार्ता तु गृहीशितुर्धर्मकर्मणि मुखं मुख्यत्वेन सम्मताऽस्ति ॥ ९२ ॥ प्रत्तमेव नृप विद्धि सृष्टये स्वस्य साम्प्रतमभीष्टपुष्टये । यद्वदेव परिषेचनं भुवस्तुष्टये भवति तद्धि भूरुहः ।। ९३ ।। प्रत्तमेवेति । हे नृप, सृष्टये प्रत्तं वत्तमेव किल साम्प्रतमधुना स्वस्याभीष्टपुष्टये वाञ्छसिद्धये विद्धि जानीहि । यद्वदेव भुवः परिषेचनं पृथिव्या आद्रकरणं तद् भूरहो वृक्षस्य तुष्टये प्रसत्तये पुष्टचे वा भवति ॥ ९३ ॥ कार्यपात्रमथवाऽत्र धर्मपात्रमघमर्षकर्मणे शर्मणे । तर्पयेच्च यशसे स्वमर्षयेद दुर्दशाः किमिव जीवनं नयेत् ॥ ९४ ॥ मार्गका आदर करनेवाला गृहस्थ यथाशक्ति अपने न्यायोपार्जित द्रव्यका दान भी करता रहे । यों पेट तो कुत्ता भी शीघ्र भर ही लेता है ॥ ९१ ॥ अन्वय : अथ मिष्टभाषणपुरस्सरं यथा स्वं सदन्नजलदानसम्पथा आगतस्य संविसर्जनं तु गृहीशितुः धर्मकर्मणि मुखम् । अर्थ : मधुरसंभाषणपूर्वक अपनी शक्तिके अनुसार योग्य अन्न और जलका दान करते हुए अपने घर पर आये अतिथिका समीचीन रूपसे विसर्जन करना अर्थात् उसे प्रसन्न कर भेजना गृहस्थके धर्मकार्यों में सबसे मुख्य है ॥ ९२ ॥ अन्वय : हे नृप ! सृष्टये प्रत्तम् एव साम्प्रतं स्वस्य अभीष्टपुष्टये विद्धि । हि यद्वत् भुवः परिषेचनं भूरुहः तुष्टये एव भवति । अर्थ राजन् ! यह जान लो कि सृष्टिके लिए किया हुआ दान ही आज अपने अभीष्टके पोषण के लिए होता है । जैसे जमीनमें सींचा हुआ जल वृक्षके संवर्धन के लिए ही होता है ॥ ९३ ॥ अन्वय : अथवा धर्मपात्रम् अघमर्षकर्मणे कार्यपात्रम् अत्र शर्मणे तर्पयेत् । पुनः यशसे च स्वं अर्पयेत् । दुर्यशाः जनः किम् इव जीवनं नयेत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy