SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [ ६९-७० मिवतिनः परामुखस्य, तथा आपगिकः पन्था मोक्षमार्गस्तस्याने वर्तते, तस्य मोक्षमार्गानसरस्य। यद्वा जनान् मोक्षमार्ग प्रवर्तनशीलस्य, यस्य उरो हृवयं कामपरिवावसात् मैथुनसेवनविरोषकर स्यावेतादृशस्य गुरोदर्शनं मङ्गलं कल्याणकरं भवति । नरस्तच्छ्यतु सेवताम् ॥ ६८॥ सोधवृत्तसुवयःसमन्वयेष्वाश्रयन्ति गुरुतां जनाश्च ये। तान् प्रमाणयतु ना यथोचितं लोकवर्मनि समाश्रयन् हितम् ॥ ६९ ॥ बोधवृत्तेति । लोकवमनि नीतिमार्ग गहस्थाश्रमे वा हितं समाश्रयन् ना जना, बोषो ज्ञानं, वृत्तं चारित्रं, सुक्योऽवस्था, समन्वयः सुकुलमेतेषु च ये जना गुरुतामाथयन्ति तानपि प्रमाणयतु यथोचितं वृद्धबुद्धचा स्वीकरोतु ॥ ६९ ॥ पार्थिवं समनुकूलयेत्पुमान् यस्य राज्यविषये नियुक्तिमान् । शल्यवद्रुजति यद्विरोधिता नाम्बुधौ मकरतोऽरिता हिता ॥ ७० ॥ पार्थिवमिति । पुमान् यस्य राज्ये नियुक्तिमान् तं पार्थिवं नृपं समनुकूलयेत् अनुकूलमाचरेत् । यस्य विरोधिता प्रतिकूलता शल्येन तुल्यं शल्यवच्छूलमिव रुजति पीडयति । यथा अम्बुधौ समुद्रे मकरतो ग्राहस्य अरिता शत्रुता हिता शुभा न भवति ॥ ७० ॥ अर्थ : सांसारिक विषयोंके सेवनसे सर्वथा दूर रहनेवाले और मोक्षमार्गपर निरंतर आगे बढ़नेवाले जिनका मन कामवासनासे सर्वथा दूर रहता है, उन गुरुदेवका मंगलमय दर्शन सदा करते रहना चाहिए ॥ ६८॥ अन्वय : ये जनाः बोधवृत्तसुवयःसमन्वयेषु च गुरुतां आश्रयन्ति, तान् लोकवर्त्मनि हितं समाश्रयन् ना यथोचितं प्रमाणयतु । __ अर्थ : जो लोग ज्ञान, चारित्र्य, आयु और कुलपरम्परामें बड़े हों, उन लोगोंका भी लौकिक मार्गमें हित चाहनेवाला पुरुष यथायोग्य रीतिसे आदर करता रहे ॥ ६९ ॥ अन्वय : पुमान् यस्य राज्यविषये नियुक्तिमान् (तं) पार्थिवं समनुकूलयेत्, यद्विरोधिता शल्यवत् रुजति । अम्बुधो मकरतः अरिता हिता न ( भवति )। ___ अर्थ : मनुष्यको चाहिए कि जिस राजाके राज्य में निवास करता है, उसको प्रसन्न बनाये रखनेकी चेष्टा करे। उसके विरुद्ध कोई काम न करे, क्योंकि उसके विरुद्ध चलना शल्यके समान हर समय दुःख देता रहता है। समुद्र में रहकर मगर-मच्छसे विरोध करना हितावह नहीं होता ।। ७० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy