SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ वीर निर्वाण संवत् और जैन काल-गणना (१) "सगवंसस्स य तेरस--सयाई तेवीसइं होंति वासाइं । होही जम्मं तस्स उ कुसुमपुरे दुट्ठबुद्धिस्स ||६२४॥" ____-तित्थोगाली पइन्नय । (२) "वीर जिणा गुणवीस-सएहिं पणमासबारवरिसेहिं । चंडालकुले होही, पाडलपुरी समणपडिकूलो ॥४४॥ चित्तट्ठमि विट्ठिभवो, कक्की १ रुद्दो २ चउमुह ३ तिनामा" || -धर्मघोषसूरि कृत कालसप्ततिका । (३) "मन्निवृतेर्गतेष्वब्द-शतेष्वेकोनविंशतौ । चतुर्दशसु चाब्देषु, चैत्रशुक्लाष्टमीदिने ॥२३१॥ विष्टौ म्लेच्छकुले कल्की, पाटलीपुरपत्तने । रुद्रश्चतुर्मुखश्चेति धृताऽपराह्वयद्वयः ॥२३२॥ यशोगहे यशोदायाः, कुक्षौ स्थित्वा त्रयोदश । मासान् मधौ सिताष्टम्यां, जयश्रीवासरे निशि ॥२३३।। षष्ठे मकरलग्नांशे, वहमाने महीसुते । वारे कर्कस्थिते चन्द्र, चन्द्रयोगे शुभावहे ॥२३४॥ प्रथमे पादेऽश्लेषायाः, कल्किजन्म भविष्यति ।" ___ -जिनसुन्दरसूरि कृत दीपालिकल्प । (४) "मत्तः पंचसप्तत्यधिकचतुःशता (४७५) ब्दव्यतीते सति विक्रमादित्यनामको राजा भविष्यति । ततः किंचिदूनचतुर्विंशत्यधिकशतवर्षानंतरं पाटलिपुरनाम्नि नगरे xxx चतुर्मुखस्य जन्म भविष्यति ।'' -क्षमाकल्याण कृत दीपमालाकल्प । (५) "पणच्छस्सय वस्स पण मास जुदं गमिय वीरणिव्वुइदो । सगराजो तो कक्की, तिचदुणवतिमहियसगमासं ॥" -नेमिचंद्रीय त्रिलोकसार । (६) "तइया भुवणं पडणस्स (तइया य भुवण पडणं ?) -जंमनगरीए रामकण्हाणं । घोरं जण ध(ख)य करं, पडिवोहदिणे य विण्हुस्सा ॥६२८॥" ___-तित्थोगाली पइन्नय । (७) "जं एवं वर नगरं, पाडलिपुत्तं तु विसुए (वस्सुअं) लोए । __ एत्थं होही राया, चउमुहो नाम नामेणं ॥३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002752
Book TitleVir Nirvan Samvat aur Jain Kal Ganana
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2000
Total Pages204
LanguageHindi
ClassificationBook_Devnagari & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy