SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ [ १७८ ] मणिरयणपईवुज्जोयं वासघरमुत्रगतो सह अम्मापिऊहिं, ताहि य नववहूहि । एयम्मि देसयाले जयपुरवासिणो विंझरायस्स पुत्तो पभवो नाम कलासु गहियसारो, तस्स भाया कणीयसो पहू नाम । तस्स पिउणा रजं दिन्नं ति पभयो माणेण निग्गओ, विझगिरिपायमूले विसमपएसे सन्निवेसं काऊणं चोरियाए जीवइ । सो जंबुनामविभवमागमेऊण विवाहूसवमिलिअं च जणं, तालुग्घाडणिविहाडियकवाडो चोरभडपरिखुडो अइगतो भवणं । ओसोवितस्स य जणस्स पवत्ता चोरा वत्याभरणाणि गहेउं । भणिया जंबुनामेण असंभंतेण ---" भो! भो! मा छिव निमंतियागयं जणं"। तस्स वयणसमं थंभिया ठिया पोत्यकम्मजस्खा विव ते निचिट्ठा । पभवण य वहुसहिओ दिट्ठो जवुनामो सुहासणगतो तारापरिविओ विव सरयपुण्णिमायंदो। ते य चोरे थंभिए दगुण भणिओ पभवेणं "भद्दमुह ! अहं विंशरायसुतो पभवो जइ सुतो ते । मित्तभावमुक्गयस्स मे तुमं देहि विज्ज थभिणि मोयणि च, अहं तव दो विज्जाओ देमि-तालुग्वाडणि ओसोवणि च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002742
Book TitleJinagam Katha Sangraha
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages264
LanguageHindi
ClassificationBook_Devnagari, Canon, Agam, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy