SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ [ १२४ ] माणुस्सकोडीहिं सद्धिं संपरिवुडे सव्विडीए सुभेहिं वसहीपात - रासेहिं, नातिविगिट्ठेहिं अंतरेहिं वसमाणे वसमाणे विदेहं जणवयं मज्झंमज्ज्ञेणं निगच्छति, जेणेव देसपंते तेणेव उवागच्छति, उवागच्छित्ता खंधावारनिवेसणं करेति, करित्ता कूणिय रायं पडिवालेमाणे जुज्झसज्जे चिट्ठति । तते णं से कूणिए रांया सन्विड्डीए जेणेव देसप्पंते तेणेव उवागच्छइ, उवागच्छिता चेडगस्स रन्नो जोयणंतरियं खंधावारनिवेस करेति । तते णं ते दोन्नि वि रायाणो रणभूमिं सज्जार्वेति, सज्जावित्ता रणभूमिं जयंति । तते णं से कूणीए तेत्तीसाए दंतिसहस्सेहिं जाव मणुस्सकोडीहिं गरुलवूहं रएति, रइत्ता गरुलवूहेणं रहमुसल संगामं उवायाते । ५४ तते णं से चेडए राया सत्तावन्नाए मणुस्सकोडीहिं सगडवूहं रएति, सगडवूहेणं रहमुसलं संगामं उवायाते । .... तणं ते दोन वि राईणं अणीया संनद्धा गहियाउहपहरणा मगतितेहिं फलतेहि निकठ्ठाहिं असीहिं असागएहिं तुहिं सजीवेहि य धणूहिं समुक्खितेहि सरेहि समुल्ललिताहिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002742
Book TitleJinagam Katha Sangraha
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages264
LanguageHindi
ClassificationBook_Devnagari, Canon, Agam, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy