SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ [ १२३ ] " न एवं सामी ! जुत्तं वा पत्तं वा रायसरिसं वा जं पं सेयणगे अटूरिसर्वके च कूणियस्स रन्नो पञ्चप्पिणिज्जति, वेहल्ले य कुमारे सरणागते पेसिज्जति । तं जइ णं कूणिए रामा चाउरंगिणीए सेणा सार्द्ध संपरिवुडे जुज्झसज्जे इह हव्वमागच्छति, तते णं अम्हे कूणिएणं रन्ना सद्धिं जुज्झामो । " ततेणं से चेडए राया ते नव मल्लई नव लेच्छई कासीको लगा अट्ठारस वि गणरायाणो एवं वदासी— "जइ णं देवाणुप्रिया । तुव्भे कूणिएणं रन्ना सद्धि जुज्झह तं गच्छह णे देवाणुपिया । सतेसु सतेसु रज्जेसु तीहिं दंतिसहस्सेहिं, तीहिं आससहस्सेहिं, तीहि रहसहस्सेहिं, तीहिं मणुस्सकोडीहिं सार्द्ध संपरिवुडा य सतेहिंतो नगरेहिंतो पडिनिक्खमित्ता मम अंतियं पाउब्भवह । " जाव तते णं से चेडए राया तीहिं दंतिसहस्से हिं संपरिवुडे वेसालि नगरिं मज्झमज्झेणं निग्गच्छति, जेणेव ते नव मल्लती नव लेच्छती कासीकोसलका अट्ठारस वि गणरायाणो तेणेव उवागच्छति । **** Jain Education International तते णं से चेडए राया सत्तावन्नाए दंतिसहस्से हिं, सत्तावनाए आससहस्सेहिं, सत्तावन्नाए रहसहस्सेहि, सत्तावन्नाए For Private & Personal Use Only **** www.jainelibrary.org
SR No.002742
Book TitleJinagam Katha Sangraha
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages264
LanguageHindi
ClassificationBook_Devnagari, Canon, Agam, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy