________________
१८
कूणियजुद्धं
तते णं से कूणिए राया पउमाईए देवीए अभिक्खणं अभिक्खणं एयमट्टं विन्नविज्जमाणे अन्नदा कदाइ वेहलं कुमारं सद्दावेति, सेयणगं गंधहत्थि अट्ठारसवंकं च हारं जायति ।
तते णं से वेहल्ले कुमारे कूणिय रायं एवं वयासी
एवं खलु सामी ! सेणीएणं रत्ना जीवंतेणं चेव सेयणए वहत्यी अद्वारसवके य हारे दिष्णे । तं जइ णं सामी ! तुन्भे मम रजस्स य जणवयस्स य अद्धं दलयह ता णं अहं तु मं सेपणयं गंधहत्थि अट्ठारसर्वकं च हारं दलयामि । "
तते णं से कूणिए राया वेहल्लास कुमाररस एयमट्ठे नो आढाति, नो परिज, इ; अभिक्खणं अभिक्खणं सेयणगं गंधहत्थि अट्ठारसवकं च हारं जायति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org