SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Masagaramaṇakiṇāvagavaroḍāsāyaavilīṇā ṇimālaniruvamaṇimhaṁkārā jāvadacadhāgaṇāṇ. Sarāya nāgamaṇasahavēṁgapiṇanahaḷouusayalubilaghaṇiṇ ahamayuhavahenivihā alavajā vajiṇadevēdihāvā tasācaṇāraivihāṇatajēvivi tamuṇupamarati pāuupaḍati saṁsāramahaśa vālapāukhudda gathamurakasuviyaha ṇāsāvaṇātāva nigāvaniyāvāṇāpatha himmoha ṇimahaṇihadaāpikāda pillāha piyāṇāśimāha picayagijāya pāṇyapitāmaṇi hammaṇikammāṇitammāṇijamma pārāmaṇikāma pitāṁhāṇḍāmaṇisapiccasa gigāṇikā sapārasamahālavāṇīsahaparūvāavana Patahāgadhammātāpatisāpachi ppati strāṇamiti garabāsijati pādasajati saḍaṇasujati ṇamalapaḷipati ṇ jalapadhupati gigaganatiśraṇayaṇajipani śramaṇādhijāpati sayarāyaramatiāsiddhāṇajaso ūtakahśvamāū kiṁāṇavākovaisuravaṭhādevāvidhinā pacandiyamukkhāparamaparāyavi. Malēsihassāla taṇamukāsavikhavaṇāyalāhābadaivida jāyamcyākhil kahamiśrajāpati amaṇirikiyādhamudhamudāvichchhiyāyā māsakālēsaśiyāgaśṭhāgomahāvataṇalakhāṇ Ve caramaśarīrī kiṁcit nyūna, roga-śoka se rahit siddha svarūpa nahīṁ chhoḍate hue nirmala anupama nirahaṁkāra jīva śabda aur rūpa se hīna, avyakta cinmātra, niścinta nirvṛtta, jo bhūkhya se grahaṇ nahīṁ kiye jate, jo pyās se dravya se saghana aur jñānaśarīrī, ūrdhvagramaṇa svabhāva se jākar samasata ūrdhvaloka ko lāṁghkar āṭhavīṁ dharatī nahīṁ chhue jate, jo rogōṁ ke dvārā kṣīṇa nahīṁ hote aur na rati se duḥkha ko prāpta hote haiṁ. Āhāra nahīṁ lete, ki pīṭha (mokṣapīṭha) par āsīna ho gaye, aise ajannma jīvōṁ ko jin bhagavān ne dekh liyā. Auṣadhi kā prayoga nahīṁ karate. Mala se lipt nahīṁ hote aur na jala se dhulte haiṁ, nīnda ko prāpta nahīṁ hote, jo ghattā-ananta ve ādi aur anādi ke bheda se do prakar ke vividha duḥkhavale saṁsāra ke mukha meṁ phir binā āṁkhōṁ ke bhī dekhte haiṁ, binā mana ke jāna lete haiṁ, śīghra hī sacarācar viśva ko. Siddhoṁ ko jo sukha se nahīṁ paḍte, unakī mṛtyu nahīṁ hotī..। 32॥ Hai kyā use koī carma cakṣuōṁvālā manuṣya, deva ya vidyādhara kah sakta hai. Ghattā-pāṁc indriyōṁ se mukta vimala parama padōṁ meṁ siddhoṁ ko jo sukha hotā hai vah sukha viśvatala meṁ kisī ko bhī nahīṁ hotā ॥33॥ Vahāṁ na bālaka haiṁ, na vrddha, na mūrkha haiṁ aur na paṇḍita haiṁ, jo śāpa aur tapa rahit. Garva aur pāpa se rahit, 34 kāma aur indriya bodha se śūnya, dehacetanā aur sneha se rahit, krodha aur lobha se rahit, māna aur moha is tarah do prakar ke jīvōṁ kā mainē kathana kiyā. Ab main ajīva kā kathana kartā hūṁ jaisāki mainē dekhā se rahit, veda aur yoga se rahit, nīrāga aur nirbhoga, nirdharma-niṣkarma, kṣamā aur janma se rahit, strī aur hai. Dharma, adharma, ākāśa aur kāla ke sātha rūpa se rahit haiṁ aisā samajhna cāhie. Gati, sthiti, avagāhana kāma se rahit, bādhā aur ghara se rahit, dveṣa aur leśyā se dūra, gandha-sparśa se śūnya, nīrasa mahābhāvavāle, aur vartana lakṣaṇavāle For Private & Personal use only
Page Text
________________ मसगरमाणकिणावगवरोदासायअविलीणा णिमालनिरुवमनिम्हंकारा जावदचधागणाण। सराय नागमणसहावेंगपिणनहलोउसयलुबिलघणिण अहमयुहवहेनिविहा अलवजा वजिणदेवेदिहावा तसाचणारइविहणतजेविवि तमुणुपमरति पाउपडति संसारमहश वालपाउखुद्द गठमुरकसुवियह णासावणाताव निगावनियावाणापथ हिम्मोह णिमहणिहदापिकादपिल्लाह पियाणाशिमाह पिचयगिजाय पाण्यपितामणि हम्मणिकम्माणितम्माणिजम्म पारामणिकाम पिताम्हाणडामणिसपिच्चस गिगाणिका सपारसमहालावणीसहपारूवाअवन पतहागधम्मातापतिसापछि प्पति स्त्राणमिति गरबासिजति पादासजति सड़णसुजति णमलपालिपति ण जलपधुपति गिगगनतिश्रणयणजिपनि श्रमणाधिजापति सयरायरमतिासिद्धाणजसो ऊतकहश्वमाऊ किमाणवाकोविसुरवठादेवाविधिना पचंदियमुक्खापरमपरायवि। मलेसिहस्साल तणमुकासविखवणायलाहाबदाइविदजायमच्याखिल कहमिश्रजापति अमणिरिखियाधमुधमुदाविछझियायामासकालेसशियागश्ठागोमाहवतणलखाण वे चरमशरीरी किंचित् न्यून, रोग-शोक से रहित सिद्ध स्वरूप नहीं छोड़ते हुए निर्मल अनुपम निरहंकार जीव शब्द और रूप से हीन, अव्यक्त चिन्मात्र, निश्चिन्त निर्वृत्त, जो भूख से ग्रहण नहीं किये जाते, जो प्यास से द्रव्य से सघन और ज्ञानशरीरी, ऊर्ध्वगमन स्वभाव से जाकर समस्त ऊर्ध्वलोक को लाँघकर आठवीं धरती नहीं छुए जाते, जो रोगों के द्वारा क्षीण नहीं होते और न रति से दु:ख को प्राप्त होते हैं। आहार नहीं लेते, की पीठ (मोक्षपीठ) पर आसीन हो गये, ऐसे अजन्मा जीवों को जिन भगवान् ने देख लिया। औषधि का प्रयोग नहीं करते। मल से लिप्त नहीं होते और न जल से धुलते हैं, नींद को प्राप्त नहीं होते, जो घत्ता-अनन्त वे आदि और अनादि के भेद से दो प्रकार के विविध दु:खवाले संसार के मुख में फिर बिना आँखों के भी देखते हैं, बिना मन के जान लेते हैं, शीघ्र ही सचराचर विश्व को। सिद्धों को जो सुख से नहीं पड़ते, उनकी मृत्यु नहीं होती।। ३२॥ है क्या उसे कोई चर्म चक्षुओंवाला मनुष्य, देव या विद्याधर कह सकता है। घत्ता-पाँच इन्द्रियों से मुक्त विमल परम पदों में सिद्धों को जो सुख होता है वह सुख विश्वतल में किसी को भी नहीं होता ॥३३॥ वहाँ न बालक हैं, न वृद्ध, न मूर्ख हैं और न पण्डित हैं, जो शाप और तप रहित । गर्व और पाप से रहित, ३४ काम और इन्द्रिय बोध से शून्य, देहचेतना और स्नेह से रहित, क्रोध और लोभ से रहित, मान और मोह इस तरह दो प्रकार के जीवों का मैंने कथन किया। अब मैं अजीव का कथन करता हूँ जैसाकि मैंने देखा से रहित, वेद और योग से रहित, नीराग और निर्भोग, निर्धर्म-निष्कर्म, क्षमा और जन्म से रहित, स्त्री और है। धर्म, अधर्म, आकाश और काल के साथ रूप से रहित हैं ऐसा समझना चाहिए। गति, स्थिति, अवगाहन काम से रहित, बाधा और घर से रहित, द्वेष और लेश्या से दूर, गन्ध-स्पर्श से शून्य, नीरस महाभाववाले, और वर्तना लक्षणवाले Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.002738
Book TitleAdi Purana
Original Sutra AuthorPushpadant
Author
PublisherJain Vidyasansthan Rajasthan
Publication Year2004
Total Pages712
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size147 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy